SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ( २७२ ) सुवं भोच्छं। एगे डसइ पुच्छम्मि, एगे विधइ अभिक्खणं । दुक्खं महब्भयं ति वोच्छ । जिणस्स वयणाई कण्णेहिं सोच्छं । दाणं दाह, पुण्णं काहं ततो य दुक्खं छेच्छं । रूवेसु विरागं गच्छं । धम्मेण मरणाओ मोच्छं । जेहिं अहं विसीएस्सामि तेहिं कयावि सुविणे वि न रोच्छं । सोलभूओ मुणी जगे विहरिस्सइ । अह सो सारही विचितेहिइ। वीरो भडो जुद्धं काहिइ । रायगिरं गच्छं, महावीरं वंदिस्सं । गुरुणो सच्चमाहसु। अकम्मस्स ववहारो न विज्जइ । तुमं किं किं पावं, पुण्णं च कासी । सढे उक्कुद्दिहिए पगब्भिस्सति य । तस्स मुहं दच्छं तेण य सुहं पाविस्सं । वीरे छणपएण ईसिमवि न लिपिहिइ । जं वोच्छं तं सोच्छिसे । नाऽणागमो मच्चुमुहस्स अस्थि । तवेण पावाई भेच्छं । महासीड्ढ अमरायइ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001702
Book TitlePrakritmargopadeshika
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMotilal Banarasidas
Publication Year1968
Total Pages508
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy