SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ( २६१ ) वाक्य (प्राकृत) विज्जत्थी भिक्खू य सया गुरुं उवचिट्ठिस्सइ । गुरुणमंतिए सीसो उरुणा सह उरुं न जुंजिस्सइ । मिउं पि गुरुं सीसा चण्डं पकरंति । हत्थीसु एरावणं नायमाहु । मक्चू णरं णेइ हु अन्तकाले । रिसो रायरिसि इमं वयणमब्बवी । सम्वे साहुणो, गुरुणो अनुसासणं कल्लाणं मनिस्संति । 'अहं अचेलए सचेलए वा' इइ भिक्खू न चितिस्सइ । सव्वे जणा अंबस्स तरुं वक्खाणिस्संति । मज्झे मज्झे तुं बोल्लिस्ससि । तुमे नचिस्सह, सो य गाइस्सति । वाणिज्जारा अम्हे गामे गामे वाणिज्ज करेहामो वत्थूइं च विक्के हिमु । अम्हे लोहारा लोहं ताविस्सामु तस्स च सत्याणि घडेहिमो। माहणा पाणिणो पाणे न हणिस्संति । अह अम्हे समणं वा माहणं वा निमंतिस्सामो। सो सक्खं मूढो किमवि न सुंबुज्झिहिइ । तुमं वत्थं सिव्विस्ससि, अहं च पट्टोलं वणिस्सं । अहं सोवण्णिओ सुवण्णं सोहिहामि तस्स च आभरणाई घडिहिमि । आसी भिक्खू जिइन्दियो। दण्डेहि, वित्तेहि, कसेहि चेव अणारिया तं रिसिं तालयंति । ताहे सो कुलवतो समणं महावीरं अणुसासति, भणति य कुमारवर ! सउणी ताव अप्पणियं नेडु रक्खति । रायरिसिम्मि, नमिम्मि निवखंते मिहिलानयरे सव्वत्थ सोगो आसी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001702
Book TitlePrakritmargopadeshika
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMotilal Banarasidas
Publication Year1968
Total Pages508
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy