SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ प्रा. ( १२२ ) (ख) आज्ञार्थसूचक 'इ' प्रत्यय :० प्रा० बोध् + इ = बोधि। बोध् + इ = बोधि, बोहि । सुमर-इ%3D सुमरि । -~-देखिये हे० प्रा० व्या० ८।४।३७ । ३२. संज्ञा शब्दों के रूपों में प्रत्ययों की समानता :वै० प्रा० देवेभिः देवेभि, देवेहि । -वै०प्र०७१।१०। पतिना पतिना। -वै०प्र० ११४।६। गोनाम् गोनं, गुन्नं । -वै० प्र०७।११५७ । युष्मे तुम्हे । अस्मे अम्हे । --वै० प्र० ७।१।३९ । त्रीणाम् तिन्न, तिण्हं। ---वै० प्र०७।११५३ । नावया नावाय, नावाए। -वै० प्र० ७।११३६ । इतरम् इतरं -वै प्र०७।१।२६ । वाह + अन = वाहनः वाहणओ, वोल्लण्णआ ('कर्ता' सूचक 'अन' प्रत्यय) इत्यादि । -वै० प्र० ३।२६५,६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001702
Book TitlePrakritmargopadeshika
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMotilal Banarasidas
Publication Year1968
Total Pages508
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy