SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ १५) क्षपक श्रेणिग्रन्थप विषयः पृष्ठाङ्क: विषयः पृष्ठाङ्कः सूक्ष्मसम्परायप्रथमसमये सूक्ष्मकिट्टीनां प्रथम- | प्रावश्यकचूादिग्रन्थाभिप्रायेण पुरुषस्थित्याः करणं वेदनञ्च .... .... ३९० वेदादीनां क्षपणा . ४०८ गुणश्रेण्यामन्तरकरणस्थिती द्वितीयस्थितौ च भिन्नभिन्नकषायोदयेन भिन्नभिन्नवेदोदयेन च । दलिकप्रक्षेपः .... .... ३९१ क्षपकश्रेणिप्रतिपत्तिः .... गणितप्रक्रिययाऽन्तरकरणस्थितौ द्वितीयस्थितौ । मानोदयेन क्षपकश्रेणिमारूढानां प्रथमस्थितिः ४१० च दलिकप्रक्षेपः .... ... ३९४ क्रोधप्रथमस्थिति-क्रोधक्षपणाद्धयोर्भदः । ४१० सक्ष्मसम्परायप्रथमसमयतो दृश्यमानं दलम ३९६ मायोदयारूढानां प्रथमस्थितिः .... ४१० द्वितीयादिस्थितिघातकाले दीयमानं दृश्यमानं लोभोदयेन प्रतिपन्नानां प्रथमस्थितिः .... ४११ च दलम् मानादिकषायोदयेन प्रतिपन्नानां क्षपकाणां गुणश्रेणिवर्जशेषस्थितिषु विद्यमानदलस्य क्रियाभेदः ...... .... ४११ गोपुच्छाकारत्वस्य साधनायाऽल्पबहुत्वम् .... ३९८ स्त्रीवेदोदयेन क्षपकश्रेणिं प्रतिपन्नस्य तद्वेदप्रथमसमये वेद्यमानाः सूक्ष्मकिट्टयः .... ३९९ प्रथमस्थितिः ... ४१३ वेद्यमानाऽवेद्यमानसूक्ष्मकिट्टीनामल्पबहुत्वम् ३९९ स्त्रीवेदस्यागालव्यवच्छेदः ..... ४१४ मोहनीयस्य चरमस्थितिघातस्तदानीं च दलिक स्त्र वेदस्य जघन्या स्थित्युदीरणाऽनुभागोदीरणोप्रक्षेपः .... .... ४०० त्कृष्टा च प्रदेशोदीरणा ... .... ४१४ सूक्ष्मसम्परायचरमसमये दलिकप्रक्षेपः .... ४०१ स्त्रीवेदस्य जघन्यस्थितिसंक्रमो जघन्याऽनुभाग संक्रमश्च मोहस्य स्थितिघातोच्छेदः .... ४०२ ४१४ चरमस्थितिखण्डे घातिते मोहनीयस्य स्थिति स्त्रीवेदस्य जघन्याऽनुभागोदय उत्कृष्प्रदेशोदयश्च .... ४१५ सत्त्वम् पुरुषवेदस्य बन्धोच्छेदः स्त्रीवेइस्य चोदयसत्त्वलोभस्य जघन्यस्थित्युदीरणा जघन्यानु योव्यवच्छेदः .... .... ४१५ भागोदीरणोत्कृष्ठप्रदेशोदीरणा जघन्यस्थितिसंक्रमो जघन्यानुभागसंक्रमश्च ... ४०३ स्त्रीवेदोदयारूढस्य सप्तनोकषायाणां क्षपणा ४१५ लोभस्योदीरणाव्यवच्छेदः .... ४०३ नपुसकवेदोदयारूढस्य तद्वेदप्रथमस्थितिः ४१६ लोभस्य जघन्यानुभागोदय उत्कृष्प्रदेशोदयश्च ४०४ नपुंसकवेदोदयारूढस्य स्त्रीवेद-नपुंसकवेदयोः क्षपणा सूक्ष्मसम्परायचरमसमये त्रयाणां घातिकर्मणां नपुसकवेदस्यागालविच्छेदः .... ४५६ स्थितिबन्धोऽनुभागबन्धः स्थितिसत्त्वञ्च ४०४ नपुसकवेदस्य जघन्यस्थित्युदीरणा जघन्यानुभागोसूक्ष्मसम्परायचरमसयेऽघातिकर्मणां स्थिति दीरणोत्कृष्ठा च प्रदेशोदीरणा .... ४१६ बन्धोऽनुभागबन्धः स्थितिसत्त्वमुत्कृष्टप्रदेशस नसकवेदस्य जघन्यस्थितिसंक्रमो जघन्यानुभागस्वमुत्कृष्ठप्रदेशसंक्रमश्च ... ४०५ संक्रमश्च सूक्ष्मसम्परायचरमसमये ज्ञानावरणादीनां बन्ध नपुसकवेदस्य जघन्यानुभागोदयादिकम् ४१७ स्य व्यवच्छेदो मोहनीयस्य चोदयसत्तयोरु- स्त्रीवेदनपुंसकवेदयोः सर्वथा क्षपणा च्छेदः .... ४०६ पुरुषवेदस्य बन्धव्यवच्छेदो नपुसकवेदस्य चोदगाथाद्वयं (२१५-२१६) समाश्रित्य यन्त्रकम् ४०६ यसत्त्वयोर्व्यवच्छेदः .... .... ४१७ किट्टिक्षपणाया उपसंहारः नपुसकोदोदयारूढस्य सप्तनोकषायक्षपणा ४१८ सूक्ष्मकिट्टिप्रभृतिक्रोधप्रथमसंग्रहकिट्टिपर्यवसा- पुरुषवेदभिन्नवेदोदयारूढानां पुरुषवेदस्य नवेदनकालाऽल्पबहुत्वम् ४.८ जघन्यस्थितिबन्धादीनां प्रतिषेधः ४१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy