________________
विषयानुक्रमः
विषयः
नम्
विषयः पृष्ठाङ्क:
पृष्ठाङ्कः तदानीं शेषाणां कर्मणां स्थितिबन्धः स्थिति
लोभतृतीयसंग्रहकिट्यामुभयचयदलम्
३७४ सत्ता च .. ३६० | मध्यमखण्डम्
३७४ उदयसमयाधिकावलिकागतं नूतनं च बद्धं दलं बन्धापूर्वावान्तरकिट्टिसमानखण्डम् .... ३७५ वर्जयित्वा शेषस्य सर्वस्य लोभप्रथमसंग्रह- बन्धाऽपूर्वावान्तरकिट्टिचयदलम् .... ३७५ किट्टिदलस्य संक्रमः .... .... ३६० बन्धचयदलम्
३७६ लोभप्रथमसंग्रह किट्टिवेदनमाश्रित्य यन्त्रकम् ....३६१ बन्धमध्यमखण्डम्
३७७ सूक्ष्मकिट्टीनां निर्व त्तिः .... .... ३६२ गणितप्रक्रियया सूक्ष्मकिट्टिषु दीयमानं दलम् ३७७ सूक्ष्मकिट्टिषु क्रोधप्रथमसंग्रहकिट्टयतिदेशस्य । गणितप्रक्रियया लोभतृतीयसंग्रहकिट्टयां दीयत्रयो विकल्पाः .... .... ३६३ मानं दलम् सूक्ष्मकिट्टिकरणाद्वायां संक्रमपरिपाटिः .... ३६३ गणितप्रक्रियया लोभद्वितीयसंग्रह किट्टयां दीयसूक्ष्मकिट्टिकरणाद्धायां संक्रम्यमाणप्रदेशाग्रस्या- मानं दलम्
३७८ ऽल्पबहुत्वम्
.... .... ३६३ गणितप्रक्रियया द्वितीयादिसमयेष्वपूर्वसूक्ष्मकिसूक्ष्मकिट्टीनां प्रमाणं ज्ञातुमल्पबहुत्वम् .... ३६४ ट्टिनिर्वर्त्तनम्
. ३८० असंख्येयभागप्रमाणदलतो निर्वय॑मानाः सूक्ष्म- गणितप्रक्रियया पूर्वापूर्वसूक्ष्मकिट्टिषु किट्टयः कथं लोभप्रथमसंग्रहकिट्टितो विशेषा- दीयमानं दलम्
३८२ धिकाः ?
अधस्तनशोर्षचयदलम् ....
३८२ उत्तरोत्तरसमये सूक्ष्मकिट्टीनां निर्वृत्तिः .... ३६६ अधस्तनाऽपूर्वसूक्ष्म किट्टिसमानखण्डदलम् ३८२ सूक्ष्मकिट्टिकरणस्य प्रथमसमये सूक्ष्मकिट्टिषु । अन्तरजाऽपूर्वसूक्ष्मकिट्टिसमानखण्डदलम् ३८३ दलिकनिक्षेपः .... .... ३६६ उभयचयदलम् ....
___.... ३८३ तदानीं बादरकिट्टिषु दलिकप्रक्षेप: .... ३६७ मध्यमखण्डदलम् ....
३८३ सूक्ष्मकिट्टिकरणाद्धाप्रथमसमये बादराऽपूर्व- गणितप्रक्रियया द्वितीयसम किट्टिनिवृत्तेर्युक्त्या प्रतिपादनम् .... ३६८ किट्टिषु दीयमानं दलम् .... बादरपूर्वापूर्वावान्तरकिट्टिषु दलिकप्रक्षेपः .... ३६८ गणितप्रक्रियया तृतीयादिसमयेषु पूर्वापूर्वसूक्ष्मबन्धपूर्वापूर्वावान्तरकिट्टिपु दलिकप्रक्षेपः .... ३६९ किट्टिषु दीयमानं दलम् .... .... ३८५ गणितप्रक्रियया बादरकिट्टीनां स्वस्थानगोपुच्छा- सूक्ष्मकिट्टिकरणाद्धायां पूर्वापूर्वसूक्ष्मकिट्टिषु काररचनम्
.... .... ३७० बादरकिट्टिषु च दलिकप्रक्षेपः .... ३८६ गणितप्रक्रियया बादरकिट्टीनां पर स्थानगोपुच्छा आलव्यवच्छेदः ....
३८७ काररचना
... ३७० लोभस्य जघन्यस्थित्युदीरणा .... ३८७ असत्कल्पनयाऽङ्कतो बादरकिट्टीनां परस्थान- नूतनं बद्धमुदयाघलिकागतं च दलं वर्जयित्वा गोपुच्छाकाररचना
३७१ शेषस्य बादरलोभस्य सूक्ष्मकिट्टिषु संक्रमः ३८७ सूक्ष्मकिटिच यदलम् ....
बादरलोभोदयचरमसमये सप्तकर्मणां स्थितिबन्धः सूक्ष्मकिट्टिसमानखण्डदलम्
३७२ स्थितिसत्त्वञ्च .... .... ३८८ लोभतृतीयसंग्रहकिट्टयानधम्तन शीर्षच यदलम् ३७२ संज्वलनलोभबन्धस्य बादरकषायस्योदयोदीरलोभद्वितीयसंग्रहकिट्टयामधस्तनशीषेचयदलम् ३७३ णयोर्व्यवच्छेदोऽनिवृत्तिकरणसमाप्तिश्च .... ३८९ अपूर्वावान्तरकिट्टिदलमुभयचयदलञ्च .... ३७३ एकाधिकद्विशततमादिगाथाः समाश्रित्य यन्त्रकम्३८९ लोभद्वितीयसंग्रहकिट्टयामुभयचयदलम्
सूक्ष्मसम्परायगुणस्थानकप्रतिपत्तिः .... ३९०
३८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org