SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ४१८ ] यन्त्रकम्-३० (चित्रम्-३०) [ खवगसेही भिन्नभिन्नकषायोदयेन भिन्नभिन्नवेदोदयेन च क्षपकश्रेणि प्रतिपन्नानां कर्मक्षपणायाचित्रम् कोपस्व प्रक्षास्थिति- भार काम प्रथम-स्थिति: समावस्व मानत जम रिजाल मावायाः प्रमा-मिति भस्य मनोदश्य Eter: सौरभ्य प्रथम स्थिति: पदम्त .बिति | मदादया शि सपिगतस्य मोदन सकषि प्रतिराम्य IDDLA मानादवेब नपसकवेतो. दयारूढः स्त्रीवेदोदया पुरुषवेदोद यारूढः क्रोधोदयारूढः मानोदयारूढः . मायोदयारूढः . दयारूढः सङ्केतस्पष्टीकरणम् वामपार्वे नपुसकवेदोदयारूढस्य जीवस्य नपुंसकवेदस्य प्रथमस्थितिः स्तोका दर्शिता, सा च स्त्रीवेदप्रथमस्थितिप्रमाणा । तस्मात् कारणात् स्त्रीवेदनपुंसकवेदयोः प्रथमस्थितिर्मिथस्तुल्या भवति । ततो हास्यषट्कतपणाकालमात्रेण संख्येयभागेनाधिका पुरुषवेदस्य प्रथमस्थितिर्भवति, यतः स्त्रीवेदस्य प्रथमस्थितिः पुरुषवेदोदयारूढस्त्रीवेदक्षपणाद्धाचरमसमयपर्यवसाना, पुरुषवेदस्य तु प्रथमस्थितिहोस्यषटकक्षपणाद्धाचरमसमयपयेवसाना । (गाथाः-४२, २२१, २२२ ) । १=नपुसकवेदप्रथमस्थितिचरमसमयः, तदानीं स्त्रीवेद-नपुंसकवेदलक्षणं वेदद्वयं युगपत् क्षपयति । तदानीमेव नपुंसकवेदस्य जघन्यानुभागोदयो जघन्यस्थितिसत्त्वं जघन्यानुभागसत्त्वं गुणितकर्मा - शस्य च जीवस्य तदुत्कृष्ट प्रदेशोदयः, पुरुषवेदस्य'च बन्धोच्छेदो वाच्यः । . २=तदानीं स्त्रोवेदोदयारूढः पुरुषवेदोदयारूढश्च नपुंसकवेदं सर्वथा क्षपयतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy