SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ३९७ ] [खवगसेढी Jain Education International यन्त्रकम्-२९ (चित्रम्-२९) सूक्ष्मसम्परायाद्धायां द्वितीयादिस्थितिघातावसरे दृश्यमानदलप्ररूपणा वायमस्वतिः अन्तरचरमनिषेकः । {द्वितीयस्थितिप्रथमनिषेकः For Private & Personal Use Only अन्तर (अन्तरप्रथम(निषेकः २ (गुणश्रेणेश्वरम निषेकः सङ्केतविवरणम्: १-गुणश्रेणिनिक्षेपः, तस्मिँश्चोत्तरोत्तरनिषेकेऽसंख्येयगुणक्रमेण दलिकं दृश्यते। २-स च गुणश्रेणेरुपरितनः प्रथमनिषेकः, तस्मिँश्च गुणश्रेणिचरमनिषेकतोऽसंख्येयगुणं दलं दृश्यते । ततः परं सर्वत्र विशेषहीनक्रमेण दलं दृश्यते । तेना-ऽन्तरचरमनिषेकतो द्वितीयस्थितिप्रथमनिषेके विशेषहीनं दलं दृश्यते । एवमन्यत्रा-ऽपि । यथा दृश्मानं दलं चित्रे दर्शितम् , तथैव दीयमानमपि दलं बोध्यम् । www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy