SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ [ ३८७ बादरकिट्टीनां सर्वथा सूक्ष्मकिट्टिषु संक्रमः ] किट्टिवेदनाद्धाधिकारः प्रथमस्थितेरावलिकात्रिका-परं लोभद्वितीयसंग्रहकिट्टितो दलं 'सूक्ष्मासु' सूक्ष्मकिट्टिष्वेव संक्रामति, प्राक्तूभयत्राऽपि संक्रामति स्मेत्यर्थः । प्रत्यपादि च कषायप्राभृतचूर्णी-"लोभस्स विदियकिडिं वेदयमाणस्स जा पढमहिदी, तिस्से पढमहिदीए जाव तिणि आवलियाओ सेसाओ, ताव लोभस्स विदियकिट्टीदो लोभस तदियकिट्टीए संछुन्भदि पदेसग्गं। तेण परं ण संछुब्भदि, सव्वं सुहुमसांपराइयकिट्टीसु संछुब्भदि।" इति । प्रथमस्थितौ द्वथावलिकाशेषायामागालो व्यवच्छिद्यते । ततः समयोनाऽऽवलिकायां गतायां लोभस्य जघन्यस्थित्युदीरणा जायते । तदानीमेव बादरलोभस्य चरमोदयः ॥२०१॥ अथ लोभद्वितीयसंग्रहकिट्टिप्रथमस्थितो समयाधिकावलिकाशेषायां बादरकिट्टीनां सर्वथा सूक्ष्मकिट्टितया परिणति प्रतिपिपादयिपुराह खणअहिआवलिसेसाए बिइयातइयगाण सव्वदलं। संकामइ सुहुमासु वज्जिय णवबद्धमावलिगयं य ॥२०२॥ (गीतिः) क्षणाधिकावलिकाशेषायां तु द्वितीयातृतीययोः सर्वदलम् । संक्रमयति सूक्ष्मासु वर्जयित्वा नवबद्धमावलिकागतं च ।।२०२।। इति पदसंस्कारः । 'खण०' इत्यादि, लोभद्वितीयसंग्रहकिट्टिप्रथमस्थितौ 'क्षणाधिकाऽऽवलिकाशेषायां' समयाधिकावलिकाशेषायां 'नवबद्धं' द्वितीयसंग्रहकिट्टेः समयोनद्यावलिकाबद्धं द्वितीयस्थितिस्थम् 'आवलिकागतं तस्या एवोदयावलिकायां प्रविष्टं च प्रथमस्थितिगतं दलिकं वर्जयित्वा द्वितीयातृतीययोः' लोभद्वितीयसंग्रहकिट्टितृतीयसंग्रहकिट्टयोः सर्वदलं 'सूक्ष्मासु' सूक्ष्मकिट्टिषु संक्रमयति, सूक्ष्मकिट्टितया परिणमयतीत्यर्थः । न्यगादि च कषायप्राभृतचूणौँ-"लोभस्स विदियकिहिं वेदयमाणस्स जा पढमहिदी, तिस्से पढमहिदोए आवलियाए समयाहियाए सेसाए ताधे जा लोभस तदियकिट्टी, सा सव्वा णिरवयवा सुहुमसंपराइयकिट्टीसु संकता । जा विदियकिटी, तिस्से दो आवलिया मोत्तण समयूणे उदयावलियपविठं च सेसं सव्वं सुहुमसंपराइयकिट्टीसु संकंतं ।” इति ॥२०२॥ लोभद्वितीयसंग्रहकिट्टिप्रथमस्थितौ समयाधिकावलिकाशेषायां मोहनीयस्य यश्चरमस्थितिबन्धो जायते, तमभिदधच्छेषकर्मणामपि स्थितिबन्धं भणतिलोहस्स मुहुरंतो बंधो घाईण दिवसंतो। हवइ अघाईणं वासंतो अह भणिमु ठिइसंतं ॥२०३॥ (उपगीतिः) लोभस्य मुहूर्तान्तर्बन्धो घातिनां दिवसान्तः । भवत्यघातिनां वर्षान्तरथ भणामः स्थितिसत्त्वम् ।।२०३।। इति पदसंस्कारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy