SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना [ 43 आचार्यो वा बाद आर्यस्कंदिल आवे छे, अने तेमने विक्रम संवत १५३मां ओटले के वीर संवत ६२३मां अगियार अंगो संकलित कर्यां छे, ओटले आ उपरथी नागहस्तीनो काल आर्यमंगुनी नजीको हो म जणाय छे. हिमवंतरावलिना पाठो आ प्रमाणे छे 1 “आर्यमहागिरीणां जिनकल्पितुलनां कुर्वतां बहुलाख्यो विनेयवरो जिनकल्पितुलनामकरोत् । बलिस्सहुश्च पश्चात् स्थविरकल्पमभजत् । बलिस्सह शिष्याः स्वात्याचार्याः श्रुतसागरपारगास्तत्त्वार्थ सूत्राख्यं शास्त्रं त्रिहितवन्तः । तेषां शिष्यैराश्यामैः प्रज्ञापना प्ररूपिता । श्यामार्गशिष्याः स्थविरा: शाण्डिल्याचार्याः श्रुतसागरपारगा अभवन् । तेषां शाण्डिलाचार्याणां आर्यजीतधरा ऽऽर्य समुद्राख्यौ द्वौ शिष्यावभूताम् । आर्यसमुद्रस्याऽऽर्यमङ्ग नामानः प्रभावकाः शिष्या जाताः । आर्यमंगूनां चाऽऽर्यनंदिलाख्याः शिष्या बभूवुः । आर्यनंदिलानां चाऽऽर्यना गहस्तिनः शिष्या बभूवुः । आर्यनागहस्तिनां चाऽऽर्यरेवती नक्षत्राख्याः शिष्या अभवन् । आर्यरेवती नक्षत्राणां आर्यसिंहाख्याः शिष्या अभवन् । ते च ब्रह्मद्वीपिकाशाखोपलक्षिता अभूवन् । तेषामार्यसिंहानां स्थविराणां मधुमित्राऽऽर्यस्कंदिलावार्यनामानौ द्वौ शिष्यावभूताम् । आर्यमधुमित्राणां शिष्या आर्यगन्धहस्तिनोऽतीव विद्वांसः प्रभावकाश्चाभवन् । तैश्च पूर्वस्थविरोत्तंसोमास्वातिवाचकरचिततत्त्वार्थोपरि अशीतिसहस्रश्लोकप्रमाणं महाभाष्यं रचितम् । एकादशांगोपरि चाऽऽर्यस्कन्दिलस्थविराणामुपरोधतस्तैर्विवरणानि रचितानि । यदुक्त तद्रचिताचाराङ्गविवरणान्ते यथा रस्सममित्तस्स सेहेहिं तिपुव्वनाणजुत्तेहिं । मुणिगणविवंदिएहिं ववगयरागाइदो सेहिं ॥१॥ बंभद्दीवियसाहामउडेहिं गंधहत्थिविबुहेहिं । विवरण मेयं रइयं दोसयवासेसु विक्कमओ ||२|| (१०९.) तयणंतर वीराओ णं तिसयवासेसु विइक्कते सु वुड्ढरायपुत्तो भिक्खुराभो कलिंगा हिवो संजाओ ।" ( पृ० ६) इइ ताणं सव्वाणं णिग्गंठाणं विभाइत्ता कयट्ठो भिक्खुरायणिवो कगंज लिपुडो बलिस्सहुमसाइ सामजाणं थेराणं णमंसित्ता जिणपत्रयणमउडकपपायरस दिट्टिवायरस संगहट्ठा विण्णवेइ । इइ तेणं णिवेणं चोइरहिं तेहि थेरेहिं अज्जेहिं य अवसिहं जिणपत्रयणं दिट्ठिवायं णिग्गंठगणाओ थोवं थोवं साहित्ता भुज्ज-तालवक्कलाइपत्तेसु अक्खरसन्निवायोवयं कारइत्ता भिक्खुराय - णिवमणोरहं पूरित्ता अज्जसोहम्मुइव एसिय-दुवालसंगीरक्खआ ते संजाया। समणाणं णिग्गठाणं णिग्गंठीण य जिणपवयण सुलह बोहट्ठ णं अज्जसामेहिं थेरेहिं य तत्थ पण्णत्रणा परुविया । उमसाइहिं य थेरेहि तत्तत्त्थसुत्तं सणिज्जुइयं परूवियं । थेरेहिं य अज्जवलिस्सहेहिं य विज्ञापवाय पुण्याओ अंग विज्जाइसत्ये परूत्रिए । एसो णं जिण सासणपभावगो भिक्खुरायणिवो गे धम्मज्जाणि किच्चा सुज्झाणोवेओ वीराओ णं तीसाहियतिसयत्रासेसु विइकतेसु सग्गं पत्तो । ( पृ० ७) दुर्भिक्षान्ते च विक्रमार्कस्यैकशताधिकत्रिपञ्चाशत्संवत्सरे स्थविरैरार्यस्कंदिलाचार्यैरुत्तरमथुरायां जैन भिक्षूणां संचो मेलितः । एकशताधिकपञ्चविंशतिजैन भिक्षवः स्थविरकल्पानुयायिनो मधुमित्रगन्धहस्त्यादयः संभिलिताः । सर्वेषां सावशेष मुखपाठान् मेलयित्वाऽऽर्यस्कन्दिलैर्गन्धहस्त्याद्यनुमतैरेकादशाङ्गी पुनर्ग्रथिता | ( पृ० १०.) (२) श्वेताम्बर परंपरामां पूर्वधरने वाचक कहेवामां आवता हता. "वाई य खमासमणे दिवायरे वायगत्ति एगट्ठा। पुत्र्वगयम्निय सुत्ते एए सदा पउंजंति ॥ (जैन कथावली) जयधवलामा गुणधरने वाचक कहेल छे अने तेथी तेओ पूर्वधर हता पण पूर्वना एकदेशना धारक नहीं, केमके पूर्वना एकदेशना धारक माटे पूर्वघर माटे वपराता वाचकशब्दनो प्रयोग करवो विसंवादी जणाय छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy