SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ३६४ ] यन्त्रकम्-२४ (चित्रम्-२४) [ खवगसेढी Jain Education International सूक्ष्म किटिषु संक्रम्यमाणइलस्य निरूपणम् लोम-तृतीय-संग्रह-किकि क ०० 4U For Private & Personal Use Only लोभस्य सूक्ष्म किय: लोभ द्वितीय संग्रह कि दि: सङ्केतस्पष्टीकरणम् ★=तृतीयसंग्रह किट्टया अवान्तरकिट्टयः ।। *==लोभतृतीयसंग्रह किट्टेः सर्वजघन्यावान्तरकिट्टिः, तस्या अधस्तात् अनन्तगुणहीनरसतामापाद्य चरमसूक्ष्म किट्टिर्निर्वय॑ते, सा च A इत्यनेन चिह्नन सूचिता । तस्या अधस्तात् द्विचरमसूक्ष्म किट्टिः, एवं पश्चानुपूर्ध्या तावद् वक्तव्या, यावत् प्रथमसूक्ष्मकिट्टिः (गाथा-१९०) । (१) 0000 अनेन चिह्नन लोभतृतीयसंग्रहकिट्टितः सूक्ष्म किट्टिषु प्रदेशाग्रं सक्रामतीति सूचितम् , (गाथा-१९१), तच्च स्तोकम् , उपरि भण्य माणस्य प्रभूतत्वात् (गाथा-५९२) (२) ... अनेन चिह्नन लोभद्वितीयसंग्रहकिट्टितो लोभतृतीयसंग्रहकिट्टयां दलिकं सक्रामतीति सूचितम् (गाथा-१९०), तच्च पूर्वपदतः संख्येयगुणं भवति, (गाथा-१९२)। । (३) - - - अनेन चिह्न न लोभद्वितीयसंग्रह किट्टितः सूक्ष्मकिट्टिषु सङ्क्रम्यमाणदलं सूचितम् (गाथा-१९१), तच्च पूर्वपदतः संख्येयगुणं भवति (गाथा-१९२)। www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy