SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ २९४ ] यन्त्रकम् - २२ (चित्रम् - २२ ) [ खवगसेढा ★ = एतचिह्न ेन सूचितशेषकाणि द्वयोः स्थित्योर्येषां समयप्रवद्धानाम, ते विशेषाधिकाः, असत्कल्पनया १२ । = एतच्चिह्नसूचितशेषकाणि तिसृषु स्थितिषु येषां समयप्रबद्धानाम्, ते विशेषाधिकाः, असत्कल्पनया १६ । येषां समयप्रबद्धान शेषकाणि चतसृषु स्थितिषु वर्तन्ते, ते विशेषाधिकाः, असत्कल्पनया २४ चित्रे त्ववकाशाभावाद् न दर्शिताः, एवमग्रेऽपि । येषां समयप्रबद्धानां शेषकाणि पञ्चसु स्थितिषु वर्तन्ते, ते विशेषाधिकाः, असत्कल्पनया ३२ । येषां समयप्रबद्धानां शेषकाणि षट्सु स्थितिषु वर्तन्ते, ते विशेषहीनाः, असत्कल्पनया २४ । येषां समयप्रबद्धानां शेषकाणि सप्तसु स्थितिषु वर्तन्ते, ते विशेषहीनाः, असत्कल्पनया १६ । येषां समयप्रबद्धानां शेषकाण्यसु स्थितिषु वर्तन्ते ते विशेषहीनाः, असत्कल्पनया १२ । येषां समयबद्धानां शेषकाणि नवसु स्थितिषु वर्तन्ते, ते विशेषहीनाः, असत्कल्पनया ८ | येषां समयप्रबद्धानां शेषकाणि दशसु स्थितिषु वर्तन्ते, ते विशेषहीनाः, असत्कल्पनया ६ । येषां समयप्रबद्धानां शेषकाण्येकादशसु स्थितिषु वर्तन्ते, ते विशेषहीनाः, असत्कल्पनया ४ । येषां समयप्रबद्धानां शेषकाणि द्वादशसु स्थितिषु वर्तन्ते, ते विशेषहीनाः, असत्कल्पनया ३ । येषां समयप्रबद्धानां शेषकाणि त्रयोदशसु स्थितिषु वर्तन्ते, ते विशेषहीनाः, असत्कल्पनया २ । ययोः समयप्रबद्धयोः शेषकाणि त्रयोदशस्थितिषु, तौ २ येषां समयप्रबद्धानां ते ३ ४ "" " 39 22 39 99 " " *** " "" " Jain Education International " 39 23 39 و " " 39 در "" द्वादश 35 " एकादश” दश नव " " " 23 "" " " 22 99 अष्ट सप्त षट् पञ्च " चतुः त्रि "1 22 " " " " " ,, ६ 39 " ८ " १२ १६ २४ १६ " द्वयोः स्थित्योः, ते १२ एकस्थितौ ते ८ , २४ ,, ३२ - चरम-स्थानम् इहाऽऽवलिका ऽसंख्येयभागः समयद्वयप्रमाणः कल्पितः, तेन प्रथमस्थानतः स्थानद्वये गते द्विगुणाः समयप्रबद्धाः षोडश (१६) भवन्ति । पुनः स्थानद्वये गते समयप्रबद्धा द्वात्रिंशत् (३२) भवन्ति । आवलिकाSसंख्येयभागमात्रेषु द्विगुणवृद्धिस्थानेषु गतेष्वसत्कल्पनया द्वितीयद्विगुणवृद्धिस्थाने यवमध्यं लभ्यते । यवमध्य श्योपर्यकोत्तरवृद्धयापन्नस्थितिषु समयप्रत्रद्वा विशेषहीनक्रमेण तावद् गच्छन्ति, यावद् वर्षपृथक्त्वस्थानेष्वसत्कल्पनयाऽष्टमस्थाने चरमस्थानं प्राप्यते । यवमध्यत उपर्यावलिका संख्येयभागप्रमाणस्थानेषु गतेष्व सत्कल्पन स्थानद्वये गते द्विगुणहीनाः समयप्रब: पोडश (१६) भवन्ति, पुनरेतावत्सु स्थानेषु गतेषु समवद्धा ६ गुणहीना भवन्ति । एवं क्रमेण तात्रद्वाच्याः, यावच्चरमस्थानम् । For Private & Personal Use Only द्विगुणहीनाः द्विगुणहीना : द्विगुणहीना : यवमध्यम हिगुणाः प्रथम स्थान भू www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy