SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ खवगसेदी ] [ २६९ Jain Education International यन्त्रकम्-२० (चित्रम्-२०) । किट्टिवेदनाद्वायां सङ्क्रमदलतो बन्धदलतश्च पूर्वापूर्वानान्तरकिट्टिपु दलिकप्रक्षेपः 11111111111 *11111111111111 01111211311110111 11111111111: 11:11111111।।। मानामा 12IL ||11-11-11 GK000 Od AN 2. 9M म For Private & Personal Use Only १२३४५६७८९०१२३४५६७८९०१२३४५६७८९० १२३.१२३४५६७८९०१२३४५६७८९०१२३४५६७८६१२३४५६७८६०१२३४५६७८९०१२३४५ लो भ तृ ती य सं य ह कि ट्टिः । लो भ द्वि ती य संग्रह कि ट्टिः । लो भ प्रथम संग्रह कि ट्रिः । सङ्केतस्पष्टीकरणम्*=अनेन चिह्नन तत्तत्संग्रहकिट्टया अधः संक्रमदलतो निर्वय॑मानास्वपूर्वावान्तरकिट्टिषु दीयमानं दलं दर्शितम् । असत्कल्पनया लोभस्य तृतीय संग्रहकिट्टया अधस्तात् पूर्वावान्तरकिट्टयश्चतस्रो निय॑न्ते, द्वितीयसंग्रहकिट्टया अधस्तात् तिस्रः (३), प्रथमसंग्रहकिट्टयाश्चाऽधस्ताद् द्वे (२) । परमार्थतस्त्वनन्ता अधस्तन्योऽपूर्वावान्तरकिट्टयो निर्वय॑न्ते, अवान्तरकिट्टयन्तरेषु च निर्वय॑मानापूर्वावान्तरकिट्टितोऽसंख्येयगुणहीना निर्वय॑न्ते । .. = अनेन चिह्नन पूर्वावान्तरकिट्टिषु पुरातनसत्तागतदलं सूच्यते । परमार्थतः पूर्वावान्तरकिट्टयो-ऽप्यनन्ताः, असत्कल्पनया तृतीयसंग्रहकिट्टी २०, द्वितीयसंग्रहकिट्टी १८, प्रथमसंग्रहकिट्टौ १६ । ---=अनेन चिह्नन पूर्वावान्तरकिट्टिषु संक्रमदलतो दीयमानं दलं सूचितम् । ००००=अनेन चिह्न नाऽवान्तरकिट्टयन्तरेषु निर्वय॑मानास्वपूर्वावान्तरकिट्टिषु दीयमानं दलं सूचितम् , ताश्चाऽपूर्वावान्तरकिट्टयोऽसत्कल्पनया लोभस्य तृतीयसंग्रहकिट्टौ ९, द्वितीयसंग्रहकिटौ ८, प्रथमसंग्रहकिट्टौ च ५, परमार्थतस्त्वनन्ताः, पूर्वावान्तरकिट्टीनां चाऽसंख्येयभागप्रमाणाः । एकैका चाऽपूर्वावान्तरकिट्टियोः पूर्वावान्तरकिट्टयोरन्तरे निर्वय॑ते, तथा पल्योपमप्रथमवर्गभूलाऽसंख्येयभागमात्रेष्ववान्तरकिट्टयन्तरेषु गतेषु निर्वय॑ते, असत्कल्पनया तु द्वयोरवान्तरकिट्टयन्तरयोव्रजितयोनिवर्त्यते ....= अनेन चिह्नन बन्धपूर्वावान्तरकिट्टिषु दीयमानं दलं सूचितम्, असत्कल्पनया बन्धपूर्वावान्तरकिट्टयः १५ कल्पिताः, वस्तुतो-ऽनन्ताः । अत्रेदमव धेयम्-लोभप्रथमसंग्रहकिट्टौ बन्धजघन्यपूर्वावान्तरकिट्टया उपरि बन्धोत्कृष्टपूर्वावान्तरकिट्टयाश्चाऽधस्ताद् संक्रमदलतोऽवान्तरकिट्टयन्तरेषु www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy