SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ घातदलनिक्षेपविधिः ] किट्टिवेदनाद्धाधिकारः [२५७ ॥ णाऽधस्तनशीर्वचयादिरूपं यद् दलं दास्यांते, तत् सर्व सर्वघातदलाऽसंख्येयभागमात्रमेव भविष्यति, तच घातदलत एव दास्यति । तेन तद् दलं पृथक् स्थापयितव्यम् । तन्निक्षेपविधिस्त्वने सप्तत्रिंशदधिकशततमगाथायाष्टीकायां वक्ष्यते ।। ___ अनन्तरोक्तदलत्रयमपि सर्वघातदला- संख्येयभागमात्रं भवति । सर्वघातदलतश्योपयुक्तदलत्रयं विशोध्य शेषसर्वघातदलं लोभतृतीयसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टितः प्रभृति क्रोधप्रथमसंग्रहकिट्टिचरमाऽवान्तरकिट्टि यावद् घाताऽवान्तरकिट्टिरहितासु सर्वास्ववान्तरकिट्टिषु विशेषहीनक्रमेण निक्षेपणीयम् । निक्षेपविधिश्वेत्थं इष्टव्यः-शेषघातदलं विभागइथे विभजनीयम् । तत्राऽऽद्यो विभाग उत्तरदलम् , द्वितीयस्त्वादिदलम् । __ अथोत्तरदलं दयते-शेषघातदले पदेन विभक्ते मध्यमदलं प्राप्यते । ततो मध्यमदलमींकृतकोनपदन्यूनाभ्यां द्वाभ्यां द्विगुणहानिभ्यां भज्यते, तदैकचयदलं प्राप्यते । पदं चात्र घातरहितानां सर्वाऽवान्तरकिट्टीनां राशिर्वक्तव्यम् । ततः क्रोधस्य प्रथमसंग्रहकिट्टिचरमाऽवान्तरकिट्टावेकं चयं प्रक्षिपति । क्रोधप्रथमसंग्रहकिट्टिद्विचरमाऽवान्तरकिटौ द्वौ चयो प्रक्षिपति, एवं पश्चानुपूव्यकोत्तरवृद्धया चयान् ददल्लोभतृतीयसंग्रह किट्टिप्रथमाऽवान्तरकिट्टी पदप्रमाणांश्चयान् प्रक्षिपति । "सैकपदन्नपदार्धमथैकाद्यतयुतिः किल संकलिताख्या।” इत्यनेन करणेन चयान् सङ्कलय्य घातरहितानां सर्वानान्तरकिट्टिषु प्रक्षिपाति । सङ्कलितचयैश्च गुणितमेकचयगतदलं सर्वोचरदलं सम्पद्यते । न्यासः-- शेषघातदलम् मध्यमदलम् पदम् मध्यमदलम् .:. एकचयगतदलम् द्विगुण हानी-- (पद-१) सर्वचयाः (पद+१) पदम् सर्वोत्तरदलम् सर्वचयाः एकचयगतदलम् अथाऽऽदिदलं प्रदर्यते-शेपघातदलत उत्तरदलं विशोध्याऽवशिष्टदलमादिदलमुच्यते, आदिदलं च पदेन भज्यते, तदैकमादिदलखण्डं प्राप्यते । आदिदलखण्डं घातरहितासु सर्वाऽचान्तरकिट्टिषु ददाति । न्यास: आदिदलम् =शेषघातदलम्-उत्तरदलम आदिदलम् एकमादिदलखण्डम्प दा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy