SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ बन्धोदय योरुत्कृष्टावान्तर किट्टिः ] [ २४७ sपि द्वितीय एव समये बन्धयुत्कृष्टाऽवान्तरकिट्टिरनन्तगुणहीना भवति । ततोऽपि तृतीय समय उदय उत्कृष्टाऽवान्तरकिट्टिरनन्तगुणहीना भवति । ततस्तृतीय स्मिन्नेवसमये बन्ध उत्कृष्टाऽवान्तरकिविरनन्तगुहीना भवति । एवं गोमूत्रिकया तावद्वक्तव्यम्, यावत् किट्टिवेदनाद्वायाश्वरमसमयः । तत्र गोः = चलिवर्दः, तस्याऽध्वनि गच्छतो वक्रतयेतस्ततः पतिता गोमूत्रधारा गोमूत्रिका निगद्यते, यथा गोमूत्रिका वक्राकारेण वामभागतो दक्षिणभागे दक्षिणभागतच वामभागे पतति, तथोत्कृष्टावान्तरकिट्टिरप्यनन्तगुणहीनत्वेनोदयतो बन्धे बन्धतश्वोदये तिष्ठति । तेनाऽनन्तगुणहीनक्रमो गोमूत्रिकोपमया दर्शितः । प्रत्यपादि च कषायप्राभृतचूण- “पढमसमयकिट्टीवेदगस्स को किट्टी उदये उक्कस्सिया बहुगी, बंधे उक्कस्सिया अनंतगुणहीणा । विदियसमये उदये उक्कस्सिया अनंतगुणहीणा, बंधे उक्कस्सिया अनंतगुणहीणा । एवं सव्विस्से को वेदगडाए ।” इति ॥ १२४ ॥ गोमूत्रिका बन्धोदयावान्तर किट्टीनामुत्कृष्टरसमाश्रित्य चित्रम् १ १ రేంంంర్ बध्यमानावान्तरकिट्टयः ३ Jain Education International किट्टवेदनाद्धाधिकारः १ २. तृतीयसमयः 000000000003 उदद्यमानावान्तरकिट्टयः pooog 0000000000000 २ चतुर्थसमयः सङ्केतस्पष्टीकरणम्ज=जघन्यावान्तर किट्टिः । उ = उत्कृष्टावान्तरकिट्टिः । ← = एतच्चिह्नमनन्तगुणहीनतामावेदयति । १ = बध्यमानावान्तर किट्टयः स्तोकाः । २= बध्यमानावान्तरकिट्टित उदद्यमानावान्तरकिट्टयो विशेषाधिकाः । ३=एवमग्रेऽपि बन्धोदययोर्गोमूत्रिकयाऽनन्तगुणहीनक्रमेण तत्तत्समयोत्कृष्टावान्तर किट्टिर्वाच्या । अथ किट्टवेदनाद्धायां बन्धोदय जघन्यावान्तरकिट्ट्यल्पबहुत्वमवान्तरविद्विघातं च वक्तु कामः प्राह गोमुत्ती पडिखणं बंधे उदये अनंतगुणहीणा । हस्सा णास संग किट्टीणुवरिमअसंखंसं ॥ १२५ ॥ गोमूत्रिका प्रतिक्षणं बन्धयुदयेऽनन्तगुणहीना | . ह्रस्वा नाशयति संग्रकिट्टी नामुपरितनाऽसंख्यांशम् ॥ १२५ ॥ इति पदसंस्कारः । १ २ द्वितीयसमयः For Private & Personal Use Only गोमूत्रिक याऽनन्तगुणक्रमेणोत्कृष्टावान्तरकिट्टयः २ प्रथमसमयः www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy