________________
अवान्तर किट्टीनां बन्ध उदयश्व ]
किट्टवेदनाद्धाधिकारः
[ २४३
विमुच्यमानावलिकागतमनुभाग सत्कर्म स्पर्धकस्वरूपेण सर्वघाति विद्यते, उदयावलिकायां प्राक्तनानुभागस्य सद्भावेन सर्वघातित्वसंभवात् । तथा संज्वलनचतुष्कस्य द्विसमयोनाऽऽवलिकाद्वयबद्धनूतनदलगता - Sनुभाग सत्कर्म स्पर्धकरूपेण देशघाति विद्यते, किट्टिकरणाद्वायां देशघातिस्पर्धकानां बन्धात् । शेषं सर्वमनुभागसत्कर्म किट्टिगतं भवति ॥ १२०॥
तर्हि किट्टवेदनाद्वाप्रथमसमये किट्टीनां बन्धं वेदनं चाऽभिधित्सुराह - को हाइपढमसंग हकिट्टीए बहुअसंखभागमिआ ।
मज्झिमकिट्टी बज्झते वेइज्जति कोहपढमाए ॥ १२२ ॥ ( गीतिः )
क्रोधादिप्रथम संग्रह किया बह्वसङ्ख्यभागमिताः ।
मध्यमकियो बध्यन्ते वेद्यन्ते क्रोधप्रथमायाः || १२१ || इति पदसंस्कारः ।
'को हाइ०’ ०' इत्यादि, किट्टिवेदनाद्वाप्रथमसमये 'क्रोधादिप्रथम संग्रह किया ः ' क्रोध-मानमाया- लोभ लक्षणानां संज्वलनकषायाणां प्रथमसंग्रह किझ्या: 'बह्वसङ्घयभागमिताः ' बह्वसंख्येयभागप्रमाणा: 'मध्यमट्टियो' मध्यमावान्तर किडयो बध्यन्ते, क्रोधादीनां शेष संग्रह किट्टीनामवान्तरकियो न बध्यन्ते । क्रोधप्रथमायाः संज्वलनक्रोधप्रथम संग्रह किया बह्वसंख्येयभागप्रमाणा मध्यम कियो 'वेद्यन्ते' अनुभूयन्ते, शेषाः संग्रहकियो न वेद्यन्ते । प्रतिपादितं च श्रीकषायप्राभृतचूर्णो - " ताहे कोहस्स पढमाए संगह किहोए असंखेजा भागा उदिण्णा, एदिस्से चेव कोहस्स पढमाए संगह किट्टीए असंखेजा भागा बज्झंति, सेसाओ दो संगहकिट्टीओ ण बज्झंति, ण वेदिज्जति । xxx किट्टीणं पढमसमयवेदगस्स माणस्स पढमाए संगह किट्टीए किट्टीणामसंखेज्जा भागा बज्नंति, सेसाओ संगहरुहोओ ण बज्झति, एवं मायाए, एवं लोभस्स वि ।" इति ।
1
,
भावार्थः पुनरयम्-किट्टिवेदनाद्वायाः प्रथमसमयेऽपूर्वस्पर्धकानि न बध्नाति, किन्तु सर्वजघन्याऽवान्तर किट्टि पर्यवसानास्तत्तत्पापप्रथम संग्रह किट्टवान्तर किट्टीनामेकासंख्येय भागप्रमाणा अधस्तनीर्मन्दानुभागका अवान्तर किट्टीस्तथा सर्वोत्कृष्टावान्तरकिट्टिपर्यवसाना असंख्येय भागप्रमाणा उपरितनी: प्रभूतानुभागका अवान्तरकिट्टीर्वर्जयित्वा शेषा मध्यमाः संज्वलनचतुष्टयस्य प्रथमसंग्रह कियवान्तरकिट्टीबंध्नाति तत्तदवान्तरकिट्टिगतानुमागतो हीनानुभागका अधिकानु नागका चाचान्तरharastra | एवं क्रोधस्य प्रथम संग्रहकट्ट सर्वावान्तरकिट्टी नाम संख्येय नागप्रमाणा अथस्तनीर्मन्दानुभागका असंख्येयभागमात्री श्वोपरितनीः प्रभूतानुभागका अवान्तरकिडीमुक्त्वा शेषा मध्यमाऽवान्तरकिट्टीर्वेदयति । इदन्त्ववधेयम् - क्रोधप्रथम संग्रह किया बध्यमानाऽवान्तर किट्टयो वेद्यमानाऽवान्तरविट्टितो विशेषहीना भवन्ति, बन्धत उदयस्याऽनन्तगुणत्वेन बध्यमानाऽवान्तरकिट्टितो वेद्यमानाऽवान्तरकिट्टीनां विशेषाधिकत्वस्य वक्ष्यमाणत्वात् ।। १२१||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org