SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ किट्टिकरणाद्धाचरमसमये सत्ता] किट्टिकरणाद्धाधिकारः [ २३५ अथ किट्टिकरणाद्धाचरमसमये स्थितिसचं निगदितुकाम आइ ठिइसंतं मोहस्सऽडवासा अंतोमुहुत्तअभहिआ। घाईण संखवरिससहस्साणि असंखवच्छराऽन्नाणं ॥११६॥(गीतिः) स्थितिसत्त्वं मोहस्याष्टवर्षा अन्तर्मुहूर्ताभ्यधिकाः । घातिनां संख्यवर्षसहस्राण्यसंख्यवत्सरा अन्येषाम् ।।११६।। इति पदसंस्कारः । 'ठिइसंत' इत्यादि, तत्र मोहस्य' संज्वलनचतुष्कस्य स्थितिसत्त्वम् अन्तर्मुहूर्ताऽभ्यधिकाः' अन्तर्मुहूर्तकालेनाऽविका अष्टवर्षा भवति, अवकर्णकरणाद्धाचरमसमये मोहनीयकर्मणो यत् स्थितिसचं संख्यातवार्षिकं भवति स्म, तत् संख्येयमहलस्थितिघातैर्घातितं सदिदानीमन्तमुहूर्ताविकाष्टवर्षप्रमाणं जायत इत्यर्थः । उक्तं च कषायप्राभृतचूर्णी- चेव किट्ठीकरणडाए चरिमसमये मोहणीयस्स ठिदिसंतकम्मं संखेज्जणि वस्ससहस्साणि हाइदूण अट्ठवस्सिगमंतोमुहुत्तब्भहियं जादं ।" इति । _ 'घाईण' इत्यादि, 'घातिनां' मोहनी पस्योक्तत्वाद् मोहनीयवर्जशेषघातिकर्मणां ज्ञानावरणदर्शनावरणाऽन्तरायलक्षणानां त्रयाणां कर्मणां स्थितिसचं किट्टिकरणाद्धाचरमसमये संख्यवर्षसहस्राणि भवति । उक्त च कषायप्राभृतचूर्यो-"तिण्हं घादिकम्माणं ठिदिसंतकम्म संखेजाणि वस्ससहस्साणि।" इति । 'असंख०' इत्यादि, तत्र 'अन्येषाम्' अघातिकर्मणां नाम-गोत्र-वेदनीयानां स्थितिसचम् 'असंख्यवत्सराः' असंख्येयानि वर्षसहस्राणि भवतीत्यर्थः । उक्तं च कषायप्राभूतचूर्णी“णामागोदवेदणोयाणं ठिदिसंतकम्ममसंखेज़ाणि वस्ससहस्साणि ।” इति । घातित्रयस्याऽघातित्रयस्य चाऽश्वकर्णकरणाद्धाचरमसमयेऽनुक्रम संख्येयवर्षसहस्रप्रमितमसंख्येयवर्षप्रमाणं च यत् स्थितिसचमासीत्, तत् प्रतिस्थितिघातकालेन हीनं भवत् संख्यातेषु स्थितिघातेषु गतेष्वपि यथाक्रम संख्येयसहस्रवर्षमात्रमसंख्येयवर्षसहस्रप्रमितं चैव विद्यत इत्यर्थः ॥११६॥ समाप्तः किटिकरणाडाख्य; पञ्चमोऽधिकारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy