SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २०२ ] aaraढी [ गाथा-- १०३-१०४ करणाद्धाद्वितीयादिसमयेष्ववान्तरविट्टिषु दीयमानप्रदेशाग्र दृश्यमानप्रदेशाग्र च विभणिपुराह - देइ अपुव्वंतत्तो पुव्वादीए असंखभागूणं । पुव्वताउ अपुव्वादीअ असंखंसउत्तरं दलिअं ॥ १०३ ॥ ( गीतिः ) सासु विसेसूणं तेणं तेवीसउकूडाणि । होते दीसह दलिअं सव्वत्थ अनंतभागूणं ॥ १०४ ॥ ददात्यपूर्वान्तातः पूर्वादावसंख्यभागोनम् । पूर्वान्ताया अपूर्वादी असंख्यांशोत्तरं दलिकम् ॥१०३॥ शेषासु विशेषोनं तेन त्रयोविंशत्युष्ट्रकूटानि । भवन्ति दृश्यते दलिकं सर्वत्र अनन्तभागोनम् ||१०४ || इति पदसंस्कारः । 'देह' इत्यादि, 'बीयाइखणेसु' इति पूर्वतोऽनुवर्तते, किट्टिकरणाद्धाया द्वितीयादिसमयेषु 'अपूर्वान्तातः' अपूर्वास्त्रवान्तरकिट्टिषु या अन्ता चरमाऽवान्तरकिट्टिः, ततः, चरमाऽपूर्वाऽवान्तरकिट्टित इत्यर्थः, 'पूर्वाद' पूर्वास्ववान्तरविट्टिषु या आदिः प्रथमावान्तरकिट्टिः, तस्याम्, प्रथमपूर्वाऽवान्तरकिट्ट्यामित्यर्थः, 'असंख्य भागोनम्' असंख्येयभागहीनं दलिकं 'ददाति निक्षिपति । Jain Education International 'पुव्वताउ' इत्यादि, 'पूर्वान्ताया: ' पूर्वास्ववान्तरकिट्टिषु या अन्ता - चरमाऽवान्तरकिट्टिः, ततः, चरमपूर्वाऽवान्तरकिट्टित इत्यर्थः, 'अपूर्वादी' पूर्वाऽवान्तरविट्टिसमनन्तरं या अपूर्वावान्तरकियोऽवतिष्ठन्ते, तासु या आदिः - प्रथमा - ऽवान्तर किट्टिः, तस्याम् प्रथमाऽपूर्वावान्तरकिट्टयामित्यर्थः, 'असंख्यांशोत्तरम्' असंख्येयभागाधिकं दलिकं ददाति । 'सेसासु' इत्यादि, 'शेषासु' उक्तेतरासु पूर्वापूर्वावान्तरकिट्टिषु 'विशेषोनं' विशेषहीनं दलिकं निक्षिपति । 'तेणं' इत्यादि, 'तेन' उक्तदलनिक्षेपक्रमेण द्वितीयादिसमयेषु दीयमानदलस्य त्रयोविंशत्युष्ट्रकूटानि भवन्ति, न न्यूनाधिकाः । तथाहि किट्टिकरणाद्धायाद्वितीयसमये संज्वलनलोभस्य प्रथम संग्रह किद्विप्रथमाऽपूर्वावान्तरकिट्ट सर्वप्रभूतं दलं ददाति । प्रथम संग्रहकट्टप्रथमाऽपूर्वावान्तरकिट्टिश्च प्रथमसंग्रह किया अधस्तादनन्तगुणहीनाऽनुभागकासु तदानींतनास्वनन्तास्वपूर्वावान्तरकिट्टिषु सर्वमन्दानुभागका बोद्धव्या । एवमग्रे ऽपि यथास्थानं भावनीयम् । ततः प्रथमसंग्रहविट्टिद्वितीयापूर्वाऽवान्तरकिट्टी विशेषहीनं दलं ददाति, हीनत्वं चाऽनन्ततमभागेन ज्ञातव्यम् । एवमनन्तरानन्तरेण तावद् वक्तव्यम्, यावद् लोभस्य प्रथमसंग्रहकिविचरमाऽपूर्वावान्तरकिट्टिः । उक्तं च कषायप्राभृतचूण" लोभस्स जहणियाए किट्टीए पदेसग्गं बहुअं दिज्जदि, विदियाए किटीए विसेसहोणमणंतभागेण, ताव अनंतभागहोणं, जाव अपुव्वाणं चरिमादो ति ।" इति For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy