________________
२०० ]
aara
[ गाथा--१०१-१०२
किट्टिकरणाद्धाप्रथमसमये किट्टिनिवृत्तिमभिधाय सम्प्रति किट्टिकरणाद्धाप्रथमसमयात् प्रभृति क्षपकस्य मोहनीयस्थितिरसयोरपवर्तनैव भवति, ततोऽन्यस्य तुद्वर्तनाऽपवर्तना चोभेऽपि भवत इति चिख्यापयिषुराह
किट्टी कुणमाणो ओवट्ट सो य न उब्वट्टर ओवट्ट
मोहस्स ठिइरसा णियमा । उब्वट्टर परो उ ॥ १०१ ॥ (उपगीतिः)
किट्टीः कुर्वाणोऽपवर्तयति मोहस्य स्थितिरसौ नियमाद् । स च नोद्वर्तयत्यपवर्तयत्युद्वर्तयति परस्तु ॥ १०१ ॥ इति पदसंस्कारः । 'hिar' इत्यादि, किट्टी: 'कुर्वाणः' निर्वर्तयन् प्रस्तुतत्वात् क्षपकः 'मोहस्य' मोहनीयस्य स्थितिरसौ नियमाद् अपवर्तयति, मोहनीयस्य सत्तागत स्थितिरसौ नियमतो हास्यतीत्यर्थः । 'स' किट्टिकरणाद्धावर्ती च क्षपको नोद्वर्तयति, मोहनीयस्य सत्तागतस्थितिरसौ न वर्धयतीत्यर्थः । किट्टिकारेतरस्य को विशेषः १ इत्यत आह- 'ओवह ' इत्यादि, तत्र 'परस्तु' किट्टिकरणाद्वाया अधस्ताद् वर्तमानो जीवस्तु तुर्वाक्यभेदे, मोहनीयस्य स्थितिरसावपवर्तयत्युद्वर्तयति च । उक्त च कषायप्राभृते
"ओवट्टणमुव्वट्टण किट्टीवज्जेसु होदि कम्मेसु ।
ओव्हणा च णियमा किट्टीकरणम्हि बोडव्वा ॥ १ ॥” इति तथैव कर्मप्रकृतावपि -
"आबंधा उक्कड्ढइ सव्वहिमोकढणा ठिइरसाणं । किट्टीवज्जे उभयं, किट्टी ओव्वट्टणा एक्का || १ ||" इति ।
एवं कषायप्राभृतचूर्णावप्युक्तम् - "खवगो किट्टीकरणप्पहुडि जाव संकमो, ताव ओडगो पदेसग्गस्स ण उक्कड्डगो ।” इति ।
अथ किरणाद्धायाद्वितीयादिसमयेषु यद्भवति तदभिधातुकाम आह—
बीयाइखणे असंखगुणकमेणं दलं तु घेत्तणं ।
कुड़ अहो संगह किट्टीण अपुव्वा असंखगुणहीणा ॥ १०२ ॥ ( गीतिः )
Jain Education International
द्वितीयादिसमयेष्त्रसंख्यगुणक्रमेण दलं तु गृहीत्वा ।
करोत्यधः संग्रह किट्टी नामपूर्वा असंख्यगुणहीनाः || १०२ || इति पदसंस्कारः ।
'बीयाpaणेसु' इत्यादि, 'द्वितीयादिक्षणेषु' किट्टिकरणाद्वाया द्वितीयादिसमयेषु असंख्यगुणक्रमेण 'दलं' प्रदेशाग्र' तु 'गृहीत्वा' आदाय 'संग्रह किट्टीनां' द्वादशानां संग्रह किट्टीनामधः 'अपूर्वा :' अभिनवा अवान्तरकिट्टी : 'असंख्यगुणहीनाः ' पूर्वसमय तोऽसंख्येय गुणहीनाः 'करोति'
For Private & Personal Use Only
www.jainelibrary.org