SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ १०६ १९४] खबगसेढी [गाथा--१०० चतुर्नवतितमादिगाथानां वृत्तिमाश्रित्य द्वादशसंग्रहकिट्टीनां प्रदेशाग्रस्या-बान्तरकिट्टीनां च यन्त्रकम् अवान्तरकिट्टयः तदल्पबहुत्वम्। सकलदलानि । तदल्पबहुत्वम् (१) मानस्य तृतीयसंग्रह किट्टी १०४ स्तोका: ११५४७९१५६ | स्तोकानि (२) मानस्य द्वितीयसंग्रहकिट्टौ १०५ विशेषाधिकाः ११६६००५०५ विशेषाधिकानि (३) मानस्य प्रथमसंग्रहकिट्टी ११७७२२१६९ (४) क्रोधस्य द्वितीयसंग्रहकिटौ १०८ ११९८९७४४२ (५) क्रोधस्य प्रथमसंग्रह किट्टी १२१०१९४३० (६) मायायास्तृतीयसंग्रहकिटौ ११० १२२१७६३९५ (७) मायाया द्वितीयसंग्रह किटौ १११ १२३२९९३५५ (८) मायायाः प्रथमसंग्रहकिट्टी ११२ १२४४२२६४८ (९) लोभस्य तृतीयसंग्रहफिट्टी ११३ १२५५४६२७७ (१०) लोभस्य द्वितीयसंग्रहकिट्टी ११४ १२६६७०२४५ (११) लोभस्य प्रथम संग्रहफिट्टो १२७७९४५५५ (१२) क्रोधस्य तृतीयसंग्रहकिट्टी १३८७ संख्यगुणाः १५३८७५७२१८ संख्यातगुणानि (किञ्चिन्न्यून- (१४१९९८१४००+ (ईषदूनत्रयोत्रयोदशगुणाः) ११८७७५७७८) | दशगुणानि।) ११५ अथाऽवान्तरकिट्टिषु दीयमानदलं भण्यते लोभप्रथमसंग्रहकिट्टितया परिणमनाय गहीतदलिकेभ्यो लोभप्रथमसंग्रहकिट्टिप्रथमावान्तरकिट्टावेकादशलक्षाण्येकादशसहस्राणि त्रिशतानि चतुर्दश च (११,११,३१४) दलिकानि ददाति । तदानयनप्रकारस्तु प्राग्दर्शितः। तत एकचयेन हीनानि दलानि लोभप्रथमसंग्रहकिट्टिद्वितीयावान्तरकिट्टयामेकादशलक्षाण्येकादशसहस्राणि त्रयोदशाधिकानि त्रिशतानि च (११,११,३१३) प्रक्षिपति, प्रागेकचयस्यैकपरमाणुत्वेन संस्तवात्, तत एकैकचयेन हीनं दलं तावद् ददाति, यावद् लोभप्रथमसंग्रहकिटिचरमा-ऽवान्तरकिट्टिः। तेन लोभप्रथमसंग्रहकिट्टिचामाऽवान्तरकिट्टौ द्विशताधिकैकादशसहस्रोत्तरैकादशलक्षाणि (११,११,२००) दलानि ददाति। कथम् ? इति चेत् , उच्यतेयतिसंख्याकायामवान्तरकिट्टयांदलं प्राप्तमिष्यते, एकोनतत्संख्यागुणितैकचयदलं प्रथमाऽवान्तरकिट्टिगतदलतो विशोध्याऽवशिष्यमाणदलं तस्यामवान्तरकिट्टी दीयत इत्यनेन करणेन लोभप्रथमसंग्रहकिट्टिचरमाऽवान्तरकिट्टः पञ्चदशाधिकशततमत्वेनैकोनतत्संख्यालक्षणचतुर्दशाधिकशतगुणितैकचयगतदललक्षणचतुर्दशाधिकशतदलैन्यूनानि प्रथमाऽवान्तरकिट्टिगतदलानि द्विशताधिकैकादशसहस्रोत्तरैकादशलक्षाणि (११,११,२००) दलानि प्रक्षिपति । एवमग्रेऽप्यनेन करणेन दलिकनिक्षेपो बोद्धव्यः। अथ लोभद्वितीयसंग्रहकिट्टितया परिणमनाय गृहीतदलिकेभ्यो दलान्यादाय लोभप्रथमसंग्रहकिट्टि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy