SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ १९१ ] यन्त्रकम्-१५ (चित्रम्-१५) किद्धिकरणाद्वाप्रथमसमये किट्टिप्ररूपणा चित्रेण दश्यते [ खवगसेढ़ी In Education International CONCanop .......... RECEMicle स्तरमा Contact .. . n म .. CRICHINCRENORE श ERINER शरार 30 लाभप्रथमसंग्रहकिदृयन्तरम् NOTICICICIARIES लामतृतीयसंग्रफिथतरम-लाभमाययोरन्तरम् KARACHAR शमा कांधतृतीयसंग़रुवियन्तरम-क्रोधकिहिलमाडपर्वमपर्यकालम El/R/ लाभद्वितीयसंग्रहकिट्य मानवतीयसंग्रहकिदृथन्तरम् मानकोथयारस्तरम् मायातृतीयसंग्रहक्रियन्तरमन्मायामानयारकारम Iries NEL CARTONECTION मायाद्वितीयसंग्रहकिन्यन्तरम् बनव-N ME.. मातप्रथमसग्रहाकदृयन्तरम् Sta मानद्वितीयसंग्रहकिदृथ CONSIDERE.. 3rRROKhub फ्राधद्वितीयसंग्रहा ARAC38655 अपूर्व पानि S JU K प्रथम- संगर किदिः द्वितीय- संग्रहकिट्टिः तृतीय- संग्रहकिट्टि प्रथम- द्वितीय तृतीय- प्रथम द्वितीय- संग्रह किट्टिः संग्रहकिट्टिः संग्रहकिट्टिः संगृहकिट्टिः संगहकिट्टिः तृतीय- संग्रहफिाई HI प्रथम- द्वितीय तृतीय संग्रहकिट्टिः संशहकिहिः मशइकिहिः For Private & Personal Use Only सं व ल न लो भः सं उप ल न मा या संघल न मा | नः | सं ब ल न क्रोधः संकेतविवरणम अवान्तरकिट्टीनामनन्तत्वादवान्तरकिट्टयन्तराण्य- | यद्यपि लोभप्रथमसंग्रहकिट्टः प्रथमावान्तरकि१ कि-प्रथमावान्तरकिट्टिः। प्यनन्तानि भवन्ति, एकोना-ऽवान्तरकिट्टिराशे- दृषन्तरतो द्वितीयावान्तरकिट्टयन्तरमनन्तगुण२कि द्वितीयावान्तरकिट्टिः। रबान्तरकिट्टयन्तरराशिल्वात् । तेन प्रकृते त्रीण्य- मस्ति, तथापि चित्रे तुल्यं दर्शितम् , तावदव३ कि-तृतीयावान्तरकिट्टिः । बान्तरकिट्रयन्तराणि भवन्ति । काशस्याऽसम्भवात् । वस्तुतो-ऽनन्तगुणमेव । ४.कि-चतुर्थावान्तरकिट्टिः । | an (i) उत्तरोत्तरावान्तरकिट्टी दलमेकैकचयेन हीनं एबमने-ऽपि । यद्यपि परमार्थतोऽवान्तरकिट्टयो-ऽनन्ता | | हीनतरं दीयते। अतः परं पूर्वस्पर्धकानि। भवन्ति. किन्त्वसत्कल्पनया चतस्त्र एव (ii) उत्तरोत्तराबान्तरकिट्टयामनुभागो-ऽनन्त- ख-किट्टिवेदकाऽपेक्षया तृतीयसंग्रहकिट्टिः। दर्शिताः। गुणक्रमेण भवति। क-किट्टिवेदकाऽपेक्षया प्रथमसंग्रहकिट्टिः । १ अंप्रथमावान्तरकिट्टयन्तरम। १.२-३-४.....यथाक्रममेतैरङकैर्षिशेषाधिकक्रमेण २अं द्वितीयावान्तरकिट्टयन्तरम। प्रदेशा अवान्तरकिट्टयश्च सूचिताः, नवरं द्वादशा३ अंतृतीयावान्तरकिट्टयन्तरम् । कन संख्येयगुणा ज्ञापिताः । इह चित्रे तु प्रभूताबकाशाभावात् तुल्या दर्शिताः । www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy