SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १६०] खवगसेढी [ गाथा-११-६३: अथ लोभस्य प्रथमसंग्रहकिट्टिगतचरमाऽवान्तरकियन्तरतो लोभस्य द्वितीयसंग्रहकिछौ प्रथमाऽवान्तरकिट्टयन्तरमनन्तगणं भवति । किमुक्तं भवति ? उच्यते-द्वितीयसंग्रहकिट्टिसत्कप्रथमाऽवान्तरकिट्टिगतरसाऽविभागा येन गुणकारेण गणिताः सन्तो द्वितीयसंग्रहकिट्टिसत्कद्वितीया-ऽवान्तरकिट्टिगतरसाऽविभागा भवन्ति, स गुणकारो द्वितीयसंग्रहकिट्टौ प्रथमा-ऽवान्तरकिट्टयन्तरमुच्यते । तच्च प्रथमसंग्रहकिट्टिगतचरमाऽवान्तरकिट्टयन्तरतोऽनन्तगणं भवति । ___ न च प्रथमसंग्रहकिट्टिसत्कचरमा वान्तरकिट्टिगतरसाऽविभागा येन गुणकारेण गुणिताः सन्तो द्वितीयसंग्रहकिट्टिसत्कप्रथमाऽवान्तर किट्टिगतरसाऽविभागा भवन्ति, स गुणकारोऽत्र कुतो न गृह्यते ? इति वाच्यम् , तस्य संग्रहकिट्टयन्तरव्यपदेशभाक्त्वेनोपरि भणिष्यमानक्रोधतृतीयसंग्रहकिट्टिसत्कचरमाऽवान्तरविट्टयन्तरतोऽपि बृहत्तरत्वात् । एवं सर्वत्र संग्रहकिट्टयन्तरस्य बहत्तरत्वादवान्तरकिट्टयन्तरेषु मणितेष्वेव संग्रहकिट्टयन्तराणि यथास्थानमग्रे वक्ष्यन्ते । लोमस्य द्वितीयसंग्रहकिट्टिगतप्रथमा-ऽवान्तरकिट्टयन्तरतो द्वितीयसंग्रहकिट्टिगतद्वितीयाs. वान्तरकिट्टयन्तरमनन्तगुणं भवति । एवमनन्तरानन्तरेणाऽनन्तगुणक्रमेण तावद्वक्तव्यम् , यावद् द्वितीयसंग्रहकिट्टि गतचरमाऽवान्तरकिट्टयन्तरम् । ___लोभस्य द्वितीयसंग्रहकिट्टिगतचरमाऽवान्तरकिट्टयन्तरतस्तृतीयसंग्रहकिट्टौ प्रथमाऽवान्तरकिट्टयन्तरमनन्तगुणं भवति । ततोऽनन्तरानन्तरेणाऽनन्तगुणक्रमेण तावद्वक्तव्यम् , यावद् लोमस्य तृतीयसंग्रहकिट्टो चरमाऽवान्तरकिट्टयन्तरम् । ततो मायायाः प्रथमसंग्रहकिट्टौ प्रथमाऽवान्तरकिट्टयन्तरमनन्तगुणम् । ततो मायायाः प्रथमसंग्रह किट्टौ द्वितीयाऽवान्तरकिट्टयन्तरमनन्तगुणम् । एवमनन्तगणक्रमेण तावद्वक्तव्यम् , यावत् प्रथमसंग्रहकिट्टौ चरमाऽवान्तरकिट्टयन्तरम् । ततो मायाया द्वितीयसंग्रहकिट्टौ प्रथमाऽवान्तरकिट्टयन्तरमनन्ता णम् । ततोऽपि मायाया द्वितीयसंग्रहकिट्टौ द्वितीयाऽवान्तरकिट्टयन्तग्मनन्तगुणम् । एवमनन्तरानन्तरेणाऽनन्तगुणं तावद्वक्तव्यम् , यावद् मायाया द्वितीयसंग्रहकिट्टौ चरमाऽवान्तरकिट्टयन्तरम् । ततो मायायास्तृतीयसंग्रहकिट्टौ प्रथमाऽवान्तरकिट्टयन्तरमनन्तगुणं भवति । ततो मायायास्तृतीयसंग्रहकिट्टी द्वितीयाऽत्रान्तरकिट्टयन्तरमनन्तगणं भवति । एवमुत्तरोत्तराऽवान्तरकिट्टयन्तरमनन्तगुणं तावद्वक्तव्यम् , यावद् मायायास्तृतीयसंग्रहकिट्टो चरमाऽवान्तरकिट्टयन्तरम् । ततो मानस्य प्रथमसंग्रहकिट्टौ प्रथमाऽवान्तरकिट्टयन्तरमनन्तगणम् । ततो मानस्य प्रथमसंग्रहकिट्टौ द्वितीयाऽवान्तरकिट्टयन्तरमनन्तगुणं भवति । एवमुत्तरोत्तराऽवान्तरकिट्टयन्तरमनन्तगणं तावद्वक्तव्यम् , यावद् मानस्य प्रथमसंग्रहकिट्टौ चरमाऽवान्तरकिट्टयन्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy