SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ aaraढी [ गाथा - ११-१३: किट्टयन्तरतोऽप्यनन्तगुणं प्रथम संग्रह किट्टयन्तरं भवतीति वक्ष्यते, तेन सह विरोधः स्यात् । तस्मादत्र किट्टयन्तरशब्देन किट्टिगुणकारो ग्राह्यः । १५८ ] तच्च किट्टयन्तरं द्विविधम्, स्वस्थानपरस्थान गुणकार भेदेनाऽवान्तर किट्टयन्तर संग्रह - - किट्टचन्तरभेदात् । तत्राऽवान्तरकिट्टयन्तरं नाम यस्यां कस्याञ्चित् संग्रह किट्टौ संलग्नयोर्द्वयोरवा-न्तरकिट्टयोरन्तरालगतः स्वस्थान गुणकारः । एकैकस्यां च संग्रह किट्टौ अवान्तरकिट्टीनामभव्येभ्योऽनन्तगुणत्वात् सिद्धाऽनन्तभागमात्रत्वाच्चावान्तर विदूयन्तराण्यनन्तानि भवन्ति, रूपोनाऽवान्तरकिद्विराशेरवान्तरकिट्टयन्तरत्वेन दर्शनात् । कषायप्राभृतचूर्णिकारास्तु किट्टयन्तराणि भणन्ति, न त्ववान्तर किट्टयन्तराणि । तथा चात्र कषायप्राभृतचूणि "एक्किकिस्से संगह किट्टीए : अताओ किट्टीओ | तासिमंतराणि वि अनंताणि । तेसिमंतराणं सण्णा किट्टीअंतराइणाम । " इति । इह त्ववान्तर किट्टीनामन्तराणि अवान्तर किट्टयन्तराणीति व्युत्पत्तेबलजीवबोधाया-ऽवान्तरकिट्टयन्तराणीत्युक्तम् वस्तुतस्तूभयोरभेदः । संग्रहकथन्तरं नाम विवक्षितसंग्रह किडिगतचरमाऽवान्तर किट्टि तदुत्तरसंग्रहकिगतप्रथमाSवान्तरकिट्ट चोरन्तरालगतः परस्थानगुणकारः । संग्रह किट्टीनां द्वादशत्वादन्तराणां च रूपोन संग्रह -- किट्टिराशित्वात् संग्रह किट्टयन्तराण्येकादश भवन्ति । उक्तं च कषायप्राभृतचूर्णौ"संगह किट्टीएच अंतराणि एक्कारस, तेसिं सण्णा संगह किट्टीअंतराइणाम ।" इति । अथ द्विविधानां विट्टयन्तराणामल्पबहुत्वं भणितुं प्रतिजानीते- 'अह' इत्यादि, अथशब्दोऽधिकारान्तर सूचकः, संग्रह किट्टयन्तराणां तथा 'अवान्तरान्तराणाम्' अवान्तरविट्टयन्तराणां खलु : 'पबहुत्वं' स्तोकबहुत्वं 'भणिष्यामः ' प्ररूपयिष्यामः । 'जं' इत्यादि, यदल्पबहुत्वं 'श्रुतानुरूपं ' कषायप्राभृतचूर्ण्यादिग्रन्थानुसार मस्ति, एतेना- ऽल्पबहुत्वस्य कपोलकल्पितत्वं निरस्तम् ॥ ९० ॥ अथ प्रतिज्ञाताऽल्पबहुत्वं विभणिपुराह— तत्थ य लोहपढमवंतर किट्टीअंतराउ आढविऊणं । कोहचरिमऽवंतर किट्टियंतरं जावऽणंतगुणिअं णेयं ॥ १॥ (आर्यागीतिः) . तो लोहस्स पढमसंगह किट्टीअंतरं अनंतगुणं । तो बीयअंतरमह तझ्यकिट्टीअंतरं प्रणतगुणं ॥ ६२ ॥ ( गीतिः ) अह लोहगमायाणंतरं अनंतगुणिअं तहेवियराणं । कोहचरिमाउ लोहअव्वाइमवग्गणान्तरं विष्णेयं ॥ ३ ॥ (श्रार्यागीतिः) Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy