SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ किट्टिपरिमाणम् ] किट्टिकरणाद्धाधिकारः [ १४६ संज्वलनक्रोधादिचतुष्टयस्य पूर्वापूर्वस्पर्धकस्थसर्वदलमुत्कर्षणापकर्षणभागहारेण विभज्यैकभागमपकर्षति । क अपकृष्टदलं पुनः पन्योपमाऽसंख्येयभागेन खण्डयित्वैकखण्डं किट्टयर्थं गलाति, शेषाणि बहूनि खण्डानि पूर्वावस्पर्धकेषु प्रतिपति । तत्र किट्टिकरणाद्धाप्रथमसमये संज्वलनक्रोधस्य पूर्वापूर्वस्पर्वकेभ्यों दलं गृहोत्या संचलनक्रोधस्य किट्टीः करोति, एवं संज्वलनमानस्य पूर्वापूर्वस्पर्धकेभ्यो दलमादाय संज्वलनमानस्य किट्टीनिवर्तयति, संज्वलनमायायाः पूर्वापूर्वस्पर्धकेभ्यो दलिकं गृहोत्वा संचलनमायायाः किट्टीरुत्पादयति । संज्वलनलोभस्य पूर्वापूर्वस्पर्धकेभ्यः प्रदेशाग्रमादाय संज्वलनलोमस्य किट्टीर्जनयति । उक्तं च कषायप्राभृतचूर्णो-"पढमसमयकिट्टोकारगो कोधादो पुव्वफदएहितो च अपुव्वफदएहिंतो च पदेसग्गमोकड्डियूण काहकिटोओ करेदि । माणादो ओकड्डियूण माणकिट्टोओ करेदि । मायादो ओकड्डियूण मायाकिटोओ करेदि, लोभादो ओकडियूण लोभकिटीओ करेदि।” इति ॥८०॥ एवं शतकचूर्णावप्युक्तम् "तत्तो अपुव्वफडगहेहा बहुगा करेइ किटीओ। पुव्वाओ य अपुव्वेहिंतो वोकड्डिय पएसे ॥१॥” इति । पश्यन्तु पाठका यन्त्रकम्-१४।इति ॥८॥ अथोत्कृष्टकिट्टरनुभागं किट्टिपरिमाणं च दर्शयितुकाम आह जेट्ठा किट्टी उ अणंतगुणूणा पढमवग्गणाहितो। किट्टीयो फड्डस्स अणंतिमभागपमिश्रा होति ॥८१॥ ज्येष्ठा किट्टिस्त्वनन्तगुणोना प्रथमवर्गणायाः । किट्टयः स्पर्धकस्याऽनन्ततमभागप्रमिता भवन्ति ।।८१।। इति पदसंस्कारः। 'जेट्ठा' इत्यादि, तत्र ‘पढमवग्गणाहिंतो' त्ति 'प्रथमवर्गणायाः' अपूर्वस्पर्धकस्य अभ्यधायि च जयधवलाकारैरपि-"पढमसमयकिट्टीकारगो पुव्वापुवफदएहितो पदेसग्गस्सासंखेज्जदिभागमोकड्डियूण पुण ओकड्डिदसयलदव्वस्सासंखेज्जदिभागमेतं दव्वं किट्टीसु णिक्खिवदि।" इति । क्षपणासारकृद्धिस्तु अपकृष्टदलस्य बहुभागमानं दल किंट्टिष्वेकभागमानं च पूर्वापूर्वस्पर्धकेषु ददातीति भणितम् । अक्षराणि त्वेवम् "कोहादीणं सगसगपुव्वापव्वगयफड़येहितो । उक्कड्डिदण दव्वं ताणं किट्टी करेदि कमे ॥१॥ उक्कट्टिददव्वस्स य पल्लासंखेज्जभागबहुभागो । बादरकिट्टिणिबद्धो फड्डयगे सेसइगिभागो ॥२॥" इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy