SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १४८ ] खवगसेढी [गाथा-८० प्रमाणं विद्यते । तेन क्रोधस्य पूर्वापूर्वस्पर्धकेषु सर्वप्रभूतं दलं विद्यते, तच्च किश्चिन्न्यूनपश्चाष्टभागप्रमाणम् । ततः संख्येयगुणहीन लोभस्य पूर्वापूर्वस्पधेकेषु विद्यते, किश्चिदधिकाटभागप्रमाणत्वात् ततो विशेषहीनं मायायाः पूर्वापूर्वस्पर्धकेषु, किञ्चिन्न्यूनाष्टभागप्रमितत्वात् । ततोऽपि मानस्य पूर्वापूर्वस्पर्धकेषु किश्चिन्न्यूनाष्टमागप्रमितं भवदपि विशेषहीनं विद्यते । न्यास: असत्कल्पनया मोहनीयसत्तागतदलम् = 'क' इति कल्प्यते। तदर्धम्= + :: नोकषायाणां दलम् = क - किश्चिद्दलम् । ... कषायाणां दलम् = क + ,, , : कषायचतुष्कस्य दलम् = आसन्नक :.एकैककषायस्य दलम् - -:आसन्न गाभ तत्र लोभदलस्य किञ्चिदधिकत्वात् लोभदलम्= + + किकिचहलम् : मायामानक्रोधानामेकैकस्य दलम् = किञ्चिहलम् संज्वलनक्रोधे नोकषायदलप्रक्षेपात् क्रोधदलम् = ( -किश्चिद्दलम्) + (-किञ्चिहलम्) = ++ -(किञ्चिद्दलम् + किञ्चिलम्) कश्चिदलम् - किञ्चिद्दलम् । तच्च प्रभूतं भवति । संज्वलनक्रोधे दलम् =५+ ,, लोभे , - + , , । तेन पूर्वतः संख्यातगुणहीनम् । , , । तेन पूर्वतो विशेषहीनम् । ,, मायायां ,, = - 1 8 119 " माने , - ,, ,, । किन्तु पूर्वतो विशेषहीनम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy