SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ पूर्व स्पर्धकगणितविभागः ] अश्वकर्णकरणाधिकारः [ ११३ स्पर्धकात्पूर्ववर्तिनः स्पर्धकस्योत्कृष्टसंख्येयतमस्पर्धकरूपस्य प्रथमवर्गणायां पुना रसाऽविभागाक Xउत्कृष्टसंख्यातमिति । जघन्यपरित्ताऽसंख्येयतमस्पर्धकस्य प्रथमवर्गणागतरसाऽविभागत उत्कृष्टसंख्येयतमस्पर्धकस्य प्रथमवर्गणागतरसाऽविभागान् विशोध्य शेषा रसाऽविभागा उत्कृष्टसंख्येयतमस्पर्धकसत्कप्रथमवर्गणागतरसाऽविभागाऽपेक्षयाऽधिका भवन्ति । तेन जघन्यपरित्ताऽसंख्यातम् - क इत्येतस्माद् उत्कृष्टसंख्यातम् ४ क इत्येतद्विशोध्य शेष 'क' विद्यते । एवं जघन्यपरित्तासंख्येयतमस्पर्धकप्रथमवर्गणायामुत्कृष्टसंख्येयतमस्पर्धकसत्कप्रथमवर्गणाऽपेक्षया 'क' इत्येतै रसाऽविभागैरधिका भवन्ति । न्यासः (जघन्यपरिताऽसंख्यातम् ४ क)-(उत्कृष्टसंख्यातम् ४ क) =(जघन्यपरित्ताऽसंख्यातम- उत्कृष्टसंख्यातम्)xक जघन्यपरित्ताऽसंख्यातम् = उत्कृष्टसंख्यातम् + १ = (उत्कृष्टसंख्यातम् +१- उत्कृष्टसंख्यातम्) x क -१xक क न्यासः- क= उत्कृष्टसंख्यातम् 'क' इत्येते रसाऽविभागा उत्कृष्टसंख्यातम् - क इत्येतेषां रसाऽविभागानामुत्कृष्टसंख्येयतमभागमात्रा भवन्ति ___ उत्कृष्टसंख्यातम् x क _ जघन्यासंख्यतमस्पर्धकापेक्षपूर्ववर्तिस्पर्धकाद्यवर्गणाऽविभागाः उत्कृष्टसंख्यातम् ___ अतो यस्मिन् स्पर्धके तत्पूर्ववर्तिस्पर्धकप्रथमवर्गणात उत्कृष्टसंख्येयभागेनाऽधिका रसाविभागा भवन्ति, तत्स्पर्धकं जघन्यपरित्ताऽसंख्याततमं भवति । __ इयमत्र व्याप्तिः-प्रथमद्विगुणहानौ प्रथमस्पर्धकतः प्रभृति विवक्षितस्पर्धकापेक्षप्राक्तनस्पर्धकं यतितमं भवति, तत्स्पर्धकप्रथम वर्गणागतरसाविभागानां ततिभागेना-ऽधिका रसाविभागा विवक्षितस्पर्धकस्य प्रथमवर्गणायां पूर्ववर्तिस्पर्धकापेक्षया भवन्ति । न्यासःइष्टस्पर्धकाद्यवर्गणायां रसाविभागाः प्राक्तनस्पर्धकाद्यवर्गणातः पूर्वस्पर्धकप्रथमवर्गणारसाविभागाः राधिका - यतितमं पूर्वस्पर्धकं, तत्संख्या अतो विवक्षितस्पर्धकप्रथमवर्गणायां रसाविभागाः = पूर्वस्प०प्र०व०रसाविभागाः+_ पूर्वस्प० प्र०व० ___यतितमं पूर्वस्पर्धक, तत्संख्या अत एव जघन्यपरित्ता-ऽसंख्येयतमस्पर्धकं यावत् पूर्वपूर्वत उत्तरोत्तरस्पर्धकस्य प्रथमवर्गणायां रसाविभागाः संख्येयभागेना-ऽधिका भवन्ति, ततः परं जघन्यपरित्ता-ऽनन्ततमस्पर्धकं यावत् पूर्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy