SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ [ १०१ यन्त्रकम् ] अश्वकर्णकरणाधिकारः अश्वकर्णकरणाडायाः प्रथमसमये स्थितिसत्त्वादोनामल्पबहुत्वादोनि (१) प्रथमसमये स्थितिसत्कर्म, गाथा-६० । (२) प्रथमसमये स्थितिबन्धः, गाथा- ६० (१) मोहनीयस्य स्थितिसत्त्वं संख्येयसह- । (१) मोहस्य बन्धोऽन्तर्मुहूर्तन्यूनषोड- स्रवर्षाणि । शवर्षमात्रः । (२) ज्ञानावरणादीनामपि सत्त्वं संख्येयस- (२) शेषकर्मणां बन्धः संख्यातवार्षिकः । हस्रवर्षाणि। (३) नामगोत्रवेदनीयानामसंख्येयवर्षाणि। (३) प्रथमसमयेऽनुभागसत्कर्माऽल्पबहुत्वम् . गाथा-६१ अङ्कतः (१) प्रथमसमये मानस्या ऽनुभाग सत्कर्म स्तोकम् । (५१२) (२) तत. क्रोधस्यानुभागसत्कर्म विशेषाधिकम् । (३) ततो मायाया अनुभागसत्कर्म विशेषाधिकम्। (५१४) (४) ततो लोभस्या ऽनुभागसत्कर्म विशेषाधिकम् । (४) प्रथमसमयेऽनुभागबन्धाल्मबहुत्वम्, गाथा-६१ (१) प्रथमसमये मानस्याऽनुभागबन्धः स्तोकः । (२) ततः क्रोधस्या ऽनुभागबन्धो विशेषाधिकः । (३) ततो मायाया अनुभागबन्धो विशेषाधिकः । (४) ततो लोभस्याऽनुभागबन्धो विशेषाधिकः । (५१३) । स्तकानि घात्यन्त । (५) अश्वकर्णकरणाद्धायां प्रथमरसखण्डवर्तिस्पर्धकानामल्पबहुत्वम् गाथा-६२ अङ्कतः (१) क्रोधस्यानुभागस्पर्धकानि (३८५) (२) ततोमानस्यानुभागस्पर्ध__कानिविशेषाधिकानिं घात्यन्ते। (४८०) (३) ततो मायाया अनुभागस्पर्ध कानि विशेषाधिकानि घात्यन्ते। (५.६) (४) ततो लोभस्यानभागस्पर्धकानि विशेषाधिकानि घात्यन्ते। (५१३) (६) घातितावशेषस्पर्धकानामल्पत्रहुत्वम्, गाथा-६२ - अङ्कतः (१) लोभस्य घातिताऽवशेष___ स्पर्धकानि स्तोकानि । (२) ततो मायाया घातिताऽवशेष_ स्पर्धकान्यनन्तगुणानि। (८) (३) ततो मानस्य घातिताऽवशेष स्पर्धकान्यनन्तगुणानि। (३२) (४) ततः क्रोधस्य घातिताऽवशेष स्पर्धकान्यनन्तगुणानि (१२८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy