SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ खवगसेढी [ गाथा-५१ (ii) द्वितीयसमयेऽपि मोहस्य तावानेव रससं- । भवति, योगानुरूपत्वात्तस्य । एवं शेषसमयेष्वपि क्रमो भवति । भावनीयम् । (iii) ततस्तृतीयसमयेऽपि मोहस्य तावानेव रस संक्रमो भवति, एवं तावद्वक्तव्यम्, यावद न्तमुहूर्तम् । (i) ततोऽनन्तरसमये मोहस्य रससंक्रमोऽन न्तगुणहीनः। (ii) ततो द्वितीयसमये मोहस्य रससंक्रमस्तावा नेव । एवं तावद्वक्तव्यम् , यावदन्तमुहूर्तम् । इत्थमन्तमुहूर्त यावद् रससंक्रमस्तुल्यो भवति, पूर्णे त्वन्तमुहूर्तेऽनन्तगुणहीनो जायते । (७) उत्तरोत्तरसमये प्रदेशोदया-ऽल्पबहुत्वम(गा.४६) (5) उत्तरोत्तरसमये प्रदेशसंक्रमा-ऽल्पबहुत्वम्(i) प्रथमसमये मोहस्य प्रदेशोदयोऽलः । (गाथा-४६) (ii) ततो द्वितीयसमयेऽसंख्यगुणः । (i) प्रथमसमये प्रदेशसंक्रमोऽल्पः । (iii) ततस्तृतीयसमये-ऽसंख्यगुण । (ii) ततो द्वितीयसमये-ऽसंख्येयगुणः । एवमुत्तरोत्तरसमयेऽसंख्यगुणक्रमेण वक्तव्यः ।। (iii) ततस्तृतीयसमयेऽसंख्येयगुणः। एवमुत्तरोत्तरसमयेऽसंख्येयगुणक्रमेण वक्तव्यः। (९) रसबन्धोदयोमिथो-ऽल्पबहुत्वम्--(गाथा-५०). () न्यास:(i) प्रथमसमये मोहस्य रसोदय स्तोकः ।। अनन्तरसमये ३ अनन्तरसमये (ii) ततस्तस्मिन्नेव समये मोहस्य रसबन्धो- रसबन्धः ४ में रसोदयः ___ऽनन्तगुणहीनः । (iii) ततो-ऽनन्तर समये मोहस्य रसोदयो- वर्तमान समये र १ वर्तमानसमये ऽनन्तगुणहीनः । रसबन्धः २ रसोदयः (iv) ततस्तदानीमेव मोहस्य रसबन्धो →एतचिह्नमनन्तगुणहीनतां बोधयति । ऽनन्तगुणहीनः। पुरुषवेदोदयारूढस्य जीवस्य नपुंसकवेदसत्कां निःशेषतः क्षपणां स्त्रीवेदक्षपणां च विवर्णयिपुराह टिइखंडेसु गयेसु संढ सव्वं खवेइ तत्तो थिं । खवणद्धासंखंसे, बंधो संखवरिसा तिघाईणं ॥ ५१ ॥ (गीतिः) स्थितिखण्डेषु गतेषु षण्ढं सर्व क्षपयति ततः स्त्रियम् । क्षपणाद्धासंख्यांशे बन्धः संख्यवर्षास्त्रिघातिनाम् ।। ५१ ॥ इति पदसंस्कारः । 'ठिइखंडेसु' इत्यादि, अन्तरकरणे कृते सति प्रथमसमये द्वितीयस्थितिगतं नपुंसकवेदस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy