SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ खवगसेढी] यन्त्रकम्-७ (चित्रम्-७) अन्तरकरणं कुर्वतः प्रथमस्थितेश्चित्रम् (गाथा-४२) । तथा अन्तरकरणं कुर्वतोत्कीर्यमाणदलं यासु स्थितिषु प्रक्षिप्यते, तासां चित्रम् (गाथा-४३) अन्तर्मुहूर्तप्रमाणा सा स्थितिः, यस्या दलमुत्कीर्याऽन्तरकरणं क्रियते" Due baktnk सङ्केतस्पष्टीकरणम् १=मोहनीयस्यानुदयवतीनां प्रकृतीनां प्रथमस्थितिः, तस्यां चा-ऽन्तरकरणत उत्कीर्यमाणं दलं न प्रक्षिपति, सा चावलिकाप्रमाणा। २=अन्यतमस्य यस्य वेदस्य यस्य च कषायस्योदयः, तयोः प्रथमस्थितिः, तस्याञ्चा-ऽन्तरकरणत उत्कीर्यमाणं दलं प्रक्षिपति । अयन्तु विशेष:-वेद्यमानवेदप्रथमस्थितितो वेद्यमानकषायप्रथमस्थितिविशेषाधिका बोध्या। ३-गुणश्रेणेः सङ्ख्येयतमभागः, तं चाऽन्तरकरणं कुर्वन् घातयति । ४बध्यमानानां पुरुषवेद क्रोध-मान-माया-लोभानां द्वितीयस्थितिः, तस्यां चाऽन्तरकरणत उत्कीर्य माणं दलं प्रक्षिप्यते। ५=अबध्यमानानां स्त्रीवेद-नपुसकवेद-हास्पषटकानां द्वितीयस्थितिः, तस्यां चा-ऽन्तरकरणत उत्कीर्य माणं दलं न निक्षिप्यते । ६-गुणश्रेणिशिरः । ration यत्र दलिकं प्रक्षिपति, तद् -..."अनेन चिह्नन दर्शितम्। २ F or Private &Personal use only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy