SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ २७ ] यन्त्रकम् - १ (चित्रम् - १) अपूर्वकरणे चित्रेण प्रदर्श्यमानः स्थितिघातः (गाथा - १४) [ खवगसेडी पूर्वकरणप्रथमसमये अन्तः सागरोपमकोटीकोटीप्रमाणं स्थितिसत्कर्म जघन्यं स्थितिखण्डं पल्योपमसंख्येयभागमात्रम्, ततः संख्ये यगुणमुत्कृष्टं स्थितिखण्डम्, तदपि पल्योपमसंख्येयभाग प्रमाणम् । Jain Education International स्थितिखण्डम् यभागप्रमाणं पल्योपमसंख्ये स्थितिघाताद्धाद्विचरमसमयं यावत् पल्योपमसंख्येयभागप्रमाणा स्थितिर्दलिकापेक्षया तन्वी भवति । स्थितिघाताद्धाचरमसमये तत्स्थितिखण्डगत सर्वदलिकानि गृहीत्वाऽधस्तात् प्रक्षिपति, तेन तदानीं स्थितिसत्ता पल्योपमसंख्येयभागेन न्यूना भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy