SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ ६८० ज्ञानार्णवः [३९.१२ 2153 ) पृथक्त्वेन वितर्कस्य वीचारो यत्र विद्यते । सवितर्क सवीचारं सपृथक्त्वं तदिष्यते ।।१२ 2154) अवीचारो वितर्कस्य यत्रैकत्वेन संस्थितः। सवितर्कमवीचारं तदेकत्वं विदुर्बुधाः ॥१३ 2155) पृथक्त्वं तत्र नानात्वं वितक' श्रुतमुच्यते । अर्थव्यञ्जनयोगानां वीचारः संक्रमः स्मृतः ॥१४ 2156) अर्थादर्थान्तरापत्तिरर्थसंक्रान्तिरिष्यते । ज्ञेया व्यञ्जनसंक्रान्तियंञ्जनाद्व्यञ्जने स्थितिः ॥१५ 2157) स्यादियं योगसंक्रान्तिर्योगायोगान्तरे स्थितिः । विशुद्धध्यानसामर्थ्यात्क्षीणमोहस्य योगिनः ।।१६ ___2153) पृथक्त्वेन-पृथक्त्वेन भिन्नत्वेन वितर्कस्य श्रुतस्य यत्र शुक्लध्याने वीचारो विद्यते तत् सवितर्क सविचारं सपृथक्त्वम् ईक्षते विलोक्यते । इति सूत्रार्थः ॥१२।। अथ द्वितीयभेदार्थमाह। ____2154) अवीचारः-वितर्कस्य श्रुतस्य अवीचारो यत्र एकत्वेन संस्थितः। सवितर्कम् अवीचारं तदेकत्वं बुधाः विदुः कथयामासुः । इति सूत्रार्थः ।।१३।। अथः पुनः प्रगटार्थमाह। 2155) पृथक्त्वं-तत्रार्थे पृथक्त्वं नानात्वं वितर्क श्रुतम् उच्यते कथ्यते । अर्थव्यञ्जनयोगानां संक्रमो वीचारः स्मृतः कथितः । इति सूत्रार्थः ।।१४।। अथ पुनः वीचारमाह। ' 2156) अर्थात्-अर्थात् पदार्थात् अर्थान्तरापत्तिः प्राप्तिः सा अर्थसंक्रान्तिः इष्यते । व्यञ्जनात् व्यञ्जने स्थितिः व्यञ्जनसंक्रान्तिः ज्ञेया। इति सूत्रार्थः ।।१५।। अथ पुनर्वीचारमाह। 2157) स्यादियं-क्षीणयोगिनः योगात्मनोः योगादेः योगान्तरे गतिः इयं योगसंक्रान्तिः स्यात् । कस्मात् । विशुद्धध्यानसामर्थ्यात् । इति सूत्रार्थः ।।१६। उक्तं च शास्त्रान्तरे। वह इस प्रकारसे-जिस ध्यानमें द्रव्य-पर्यायादि विषयक भेद बुद्धिके साथ वितर्कका विचार रहता है वह ध्यान सवितक-सवीचार और सपृथक्त्व माना जाता है ।।१२।। जिस ध्यानमें अभेदके साथ उस वितकका विचार नहीं रहता है उसे विद्वान् पुरुष वितर्कसहित व वीचाररहित एकत्व कहते हैं ॥१३॥ उनमें पृथक्त्वका अर्थ नानात्व और वितर्कका अर्थ श्रुतज्ञान कहा जाता है। अर्थ, व्यंजन और योगके परिवर्तनको वीचार माना गया है ॥१४॥ एक अर्थसे-ध्यानके योग्य द्रव्य अथवा पर्यायरूप एक पदार्थ से दूसरे अर्थके परिवर्तनका नाम अर्थसंक्रान्ति है। व्यंजनका अर्थ वचन होता है, किसी एक श्रुतवचनसे जो दूसरे. श्रतवचनमें स्थिति होती है उसे व्यंजनसंक्रान्ति जानना चाहिए। निर्मल ध्यानके प्रभावसे जिसका मोहनीय कर्म क्षयको प्राप्त हो चुका है ऐसे योगीकी जो किसी एक योगसे दूसरे योगमें स्थिति होती है, यह योगसंक्रान्ति कही जाती है। विशेषार्थ-जिस प्रकार मैलके हट १. M विचारस्य for वितर्कस्य । २. T JX Y R वितर्कः। ३. M N ज्ञेयो....व्यञ्जनस्थितिः । ४. L स्यादेवं । ५. All others except P गतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy