SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ -४*१ ] ३९. शुक्लध्यानफलम् 2142 ) अथ धर्ममतिक्रान्तः शुद्धिं चात्यन्तिकीं श्रितः । ध्यातुमारभते धीरैः शुक्लमत्यन्तनिर्मलम् ||३ 2143 ) आदिसंहननोपेतः प्रशान्तेः पुण्यचेष्टितः । चतुर्विधमपि ध्यान स शुक्लं ध्यातुमर्हति ॥ ४ 2144 ) 'उक्तं च- निष्क्रियं करणातीतं ध्यानधारणवर्जितम् । अन्तर्मुखं च यच्चित्तं तच्छुक्लमिति पठ्यते ||४-१ कुरु । मुक्तेः मुखाम्भोरुहं मुखकमलं पश्य । कीदृशम् । अनन्तसुखस्वभावकलितम् । इति सूत्रार्थः ||२|| अथ पुनस्तदेवाह । ६७७ 2142) अथ धर्मम् — *धर्मध्यानमतिक्रान्तः । च पुनः । आत्यन्तिकीं शुद्धि श्रितः आश्रितः । शेषं सुगमम् । इति सूत्रार्थः ||३|| अथ शुक्लध्यानध्यातारमाह । 2143) आदि संहननोपेतः स पुरुषः ध्यानं ध्यातुमर्हति योग्यो भवति । शेषं सुगमम् । इति सूत्रार्थः || ४ || अथ शुक्लध्यानमाह । 2144 ) निष्क्रियम् - [ निष्क्रियं क्रियाशून्यम् । करणातीतम् इन्द्रियरहितम् । ध्यानधारणाभ्यां च वर्जितं त्यक्तम् । इति सूत्रार्थः ॥ ४१ ॥ |] उक्तं च शास्त्रान्तरे । अमृत समुद्रके मध्य में स्नान करके अनन्त सुखरूप स्वभावसे संयुक्त मुक्तिके उत्कृष्ट मुखरूप कमलका दर्शन कर सकता है ॥२॥ इस क्रमसे योगी फिर उस धर्मध्यानको छोड़कर आत्यन्तिक शुद्धिका आश्रय लेता हुआ अतिशय निर्मल शुक्लध्यानको प्रारम्भ करता है || ३ || जो प्रथम वर्षभनाराचसंहननसे सहित, अतिशय शान्त और पवित्र आचरण करनेवाला है वह योगी चारों ही प्रकारके शुक्लध्यानका चिन्तन करने के लिए योग्य है ||४|| कहा भी है जो आत्मामा के सम्मुख हुआ चित्त क्रिया और इन्द्रियोंसे रहित होकर ध्यानधारणके विकल्पसे भी युक्त हो चुका है - मैं ध्यानका धारक ( ध्याता) हूँ, परमात्मा आदि ध्येय हैं और उनका चिन्तन ध्यान है; इस प्रकारके विकल्पसे सर्वथा रहित हो चुका हैवह शुक्लध्यान कहलाता है ॥ ४२ ॥ Jain Education International १. M Om. I २. All others except P J धर्म्यं । ३. All others cxcept P LF वीरः । ४. M N Om. । ५. All others except P पूर्वज्ञः पुण्यं । ६. P उक्तं च । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy