SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ XXXIX [शुक्लध्यानफलम् ] 2140 ) रागाद्यग्ररुजाकलापकलितं संदेहदोलायितं विक्षिप्तं सकलेन्द्रियार्थगहने कृत्वा मनो निश्चलम् । संसारव्यसनप्रर्बद्धविलयं मुक्तेविनोदास्पदं धर्मध्यानमिदं वदन्ति निपुणा अत्यक्षसौख्यार्थिनः ॥१ 2141 ) आत्मार्थ श्रय मुश्च मोहगहन मित्रं विवेकं कुरु वैराग्यं भज भावयस्व नियतं भेदं शरीरात्मनोः । धर्मध्यानसुधासमुद्र कुहरे कृत्वावगाहं परं पश्यानन्तसुखस्वभावकलितं मुक्तेमुखाम्भोरुहम् ।।२ 2140) रागान-निपुणा इदं धर्मध्यानं विदन्तु जानन्तु। कीदृशम् । अत्यक्षम् अतीन्द्रियम्। सौख्यार्थिनः। पुनः कीदृशम्। संसारप्रबन्धव्यसनविलयं भवकष्टसंबन्धनाशम् । पुनः कीदृशम् । मुक्तेः विनोदास्पदं स्थानम् । किं कृत्वा। मनः निश्चलं कृत्वा। कीदृशं मनः । रागाधुग्ररुजा कलितं रागद्वेषोग्ररोगाक्रान्तम् । पुनः कीदृशं मनः । संदेहदोलायितम् । सुगमम् । पुनः कीदृशम् । सकलेन्द्रियार्थग्रहणे विक्षिप्तम् । इति सूत्रार्थः ॥१॥ अथ पुनरुपदेशमाह। 2141) आत्मार्थ-रे भव्य, आत्मार्थं स्वयं मोहगहनं मुञ्च। विवेक मित्रं कुरु। वैराग्यं भज । नियतं निश्चितं शरीरात्मनोः भेदं भावय । किं कृत्वा। धर्मध्यानसमुद्रकुहरे परम् अवगाहं अतीन्द्रिय सुखके अभिलाषी चतुर गणधरादि प्रथमतः रागादिरूप तीव्र रोगसमूहसे संयुक्त और सन्देहसे चंचल होकर समस्त इन्द्रियोंके विषयरूप वनमें मुग्ध हुए मनको स्थिर करके तत्पश्चात् सांसारिक दुखोंकी परम्पराको नष्ट करनेवाले एवं मुक्तिकी क्रीड़ाके स्थानभूत इस धर्मध्यानको बतलाते हैं। अभिप्राय यह है कि अन्तःकरणसे राग-द्वेषादिको दूर करके ही धर्मध्यानमें प्रवृत्त होना चाहिए, तब ही उसके आश्रयसे दुखोंकी परम्परा नष्ट की जा सकती है, अन्यथा नहीं ॥१॥ हे भव्य ! तू प्रथमतः आत्मारूप उपादेय पदार्थका आश्रय लेकर मोहरूप वनको छोड़, विवेकको मित्र-सदा साथमें रहनेवाला-बना, वैराग्यका आराधन कर, और सर्वदा शरीर व आत्माकी भिन्नताका बार-बार चिन्तन कर। इस प्रकारसे अन्तमें तू धर्मध्यानरूप १. All others except P M X Y लोलायितं। २. All others except P प्रबन्ध । ३. All others except P M N °मिदं विदन्तु । ४. M N T J X Y R धर्म्य । ५. M°महाम्भोरुहं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy