SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ ६५४ [३६.३६ ज्ञानार्णवः 2068) तस्मिनिरन्तराभ्यासवशात्संजातनिश्चयाः । सर्वावस्थासु पश्यन्ति तमेव परमेष्ठिनम् ॥३६ 2069) तदालम्ब्य परं ज्योतिस्तद्गुणग्रामरञ्जितः । अविक्षिप्तमना योगी तत्स्वरूपमुपाश्नुते ॥३७ 2070) इत्थं तद्भावनानन्दसुधास्यन्दाभिनन्दितः ।। न हि स्वप्नाद्यवस्थासु ध्यायन् प्रच्यवते मुनिः ॥३८।। अथवा2071) तस्य लोकत्रयैश्वयं ज्ञानराज्यं स्वभावजम् । ज्ञानत्रयजुषां मन्ये योगिनामप्यगोचरः ॥३९॥ किं च MAnnar 2068) तस्मिन्-तस्मिन्नात्मनि निरन्तराभ्यासवशात् संजातनिश्चयः । शेषं सुगमम् । इति सूत्रार्थः ॥३६|| पुनरप्याह । 2069) तदालम्ब्य-अविक्षिप्तमनाः निश्चलमनाः योगी तत्स्वरूपम् आत्मरूपम् उपासते । तत् परं ज्योतिः आलम्ब्य । कीदृशः । तद्गुणग्रामरञ्जितः तस्य औदार्यादिगुणसमूहप्रीतः । इति सूत्रार्थः ॥३७।। अथ पुनानदृढतामाह । 2070) इत्थं तद्भावना-इत्थम् अमुना प्रकारेण तस्य आत्मनः भावनानन्द-सुधास्यन्दः अमृतद्रावः, तेन अभिनन्दितः स्वप्नाद्यवस्थासु न हि स मुनिः ध्यायन् प्रच्यवते । इति सूत्रार्थः।।३८|| अथवा। 2071) तस्य लोक-ज्ञानत्रयजुषां मतिश्रुतावधिज्ञानिनाम् । शेषं सुगमम् । इति सूत्रार्थः ॥३९॥ किं च। जिन योगियोंको निरन्तर अभ्यासके वश उक्त सर्वज्ञ परमेष्ठीके विषयमें निश्चय उत्पन्न हो चुका है वे सब अवस्थाओंमें उसी परमेष्ठीको देखते हैं ॥३६॥ उस सर्वज्ञ परमात्मारूप उत्कृष्ट ज्योतिका आश्रय लेकर उसके गुणसमूहमें अनुरागको प्राप्त हुआ योगी स्थिरचित्त होकर उसके स्वरूपको प्राप्त होता है ॥३७॥ । इस प्रकार उस सर्वज्ञ परमात्माके चिन्तनसे उत्पन्न हुए आनन्दरूप अमृतके झरनेसे आनन्दको प्राप्त हुआ मुनि स्वप्नादि अवस्थाओंमें भी उसका ध्यान करता हुआ उससे स्खलित नहीं होता है ॥३८॥ अथवा उस सर्वज्ञ प्रभुका तीनों लोकोंके ऐश्वर्यसे परिपूर्ण स्वाभाविक ज्ञानरूप राज्य तीन ज्ञानों ( मति, श्रुत व अवधि) से संयुक्त योगियोंका भी विषय नहीं है-उस सर्वज्ञ देवके ज्ञानकी महिमाको अवधिज्ञानी भी नहीं जानते हैं ।।३९।। १. S X Y R निश्चलाः। २. P प्रच्युक्त। ३. P M अथवा। ४. M N अस्य। ५ All others except P"गोचरम । ६. PM किं च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy