SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ ६५३ ३६. रूपस्थध्यानम् 2064) अनन्यशरणः साक्षात्तत्सलीनैकमानसः । तत्स्वरूपमवाप्नोति ध्यानी तन्मयतां गतः ॥३२ 2065) यमाराध्य शिवं प्राप्ता योगिनो जन्मनिःस्पृहाः। यं स्मरन्त्यनिशं भव्याः शिवश्रीसंगमोत्सुकाः ॥३३ 2066) यस्य वागमृतस्यैकामासाद्य कणिकामपि । शाश्वते पथि तिष्ठन्ति प्राणिनः प्रास्तकल्मषाः ॥३४ 2067) देवदेवः स ईशानो भव्याम्भोजैकभास्करः । ध्येयः सर्वात्मना वीरो निश्चलीकृत्य मानसम् ॥३५ 2064) अनन्य-ध्यानी तत्स्वरूपमवाप्नोति आत्मस्वरूपं प्राप्नोति । शेषं सुगमम् । इति सूत्रार्थः ।।३२॥ अथ पुनराह। 2065) यमाराध्य-यम् आराध्य शिवं प्राप्ता योगिनः। कीदृशाः। शिवश्रीसंगमोत्सुकाः मोक्षलक्ष्मीसमागमोत्कण्ठिताः । शेषं सुगमम् । इति सूत्रार्थः ॥३३॥ अथ पुनरेतदेवाह । ___2066) यस्य वाक्-यस्य योगिनो वागमृतस्य एकामपि कणिकाम आसाद्य प्राप्य । प्राणिनः शाश्वते पथि मार्गे तिष्ठन्ति । कीदृशाः। प्रास्तकल्मषाः दूरीकृतपापाः । इति सूत्रार्थः ॥३४॥ अथ पुनराह। ____2067) देवदेवः-मानसं चित्तं निश्चलीकृत्य दृढीकृत्य । सर्वात्मना सेव्यः। शेषं सुगमम् । इति सूत्रार्थः ॥३५।। अथ पुनराह । जो योगी उपर्युक्त सर्वज्ञके सिवाय अन्यको शरण नहीं मानता है वह एकमात्र उसीके विषयमें अपने अन्तःकरणको लीन करके तन्मय होता हुआ साक्षात् उसीके स्वरूपको प्राप्त कर लेता है ॥३२॥ जिस देवाधिदेवकी आराधना करके योगी जन जन्मसे-सांसारिक विषयभोगोंसेनिःस्पृह (विरक्त ) होते हुए मोक्षको प्राप्त कर चुके हैं, मुक्तिरूप लक्ष्मीके संयोगके इच्छुक भव्य जीव जिसका निरन्तर स्मरण किया करते हैं, और जिसके वचनरूप अमृतके एक कण मात्रको पाकर प्राणी पापसे रहित होते हुए अविनश्वर पद (मोक्ष ) में स्थित होते हैं; उस देवोंके अधिदेव, प्रभु एवं भव्यरूप कमलोंको विकसित करने के लिए सूर्यके समान वीर सर्वज्ञका पूर्णतया मनको स्थिर करके ध्यान करना चाहिए ॥३३-३५।। १.JX Y R शरणं । २. T तस्य रूप । ३. M प्राप्त । ४. J सेव्यः । ५. M N L J धीरैः, T धीरो। ६. LT निश्चलीकृतमानसः (T सः)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy