SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ ६४४ ज्ञानार्णवः [ ३५.११३2027 ) अन्यद्यद्यच्छ्रतस्कन्धबीजं निर्वेदकारणम् । तत्तयायनसौ ध्यानी नापवर्गपथि स्खलेत् ॥११३ 2028 ) ध्येयं स्याद्वीतरागस्य विश्ववर्त्यर्थसंचयम् । तद्धर्मव्यत्ययाभावान्माध्यस्थमधितिष्ठतः ।।११४ 2029 ) उक्तं च वीतरागो भवेद्योगी यत्किंचिदपि चिन्तयेत् । तदेव ध्यानमाम्नातमतोऽन्ये' ग्रन्थविस्तराः ॥११४*१ ।।इति । 2030 ) वीतरागस्य विज्ञेया ध्यानसिद्धिध्रुवं मुनेः । क्लेश एवं तदर्थं स्याद्रागार्तस्येह देहिनः ।।११५ 2027) अन्यद्यत्-उक्तं च शास्त्रान्तरे। अन्यत् यत् यत् श्रुतस्कन्धबीजं निर्वेदकारणम् । असौ ध्यानी । तत्तद् ध्यायन अपवर्गपथि मोक्षमार्गे न स्खलेत् । इति सूत्रार्थः ॥११३॥ उक्तं च । 2028) ध्येयं स्यात्-विश्ववर्त्यर्थसंचयं जगतिपदार्थकदम्बकं वीतरागस्य ध्येयं स्यात् । तद्धर्मव्यत्ययाभावात् । पदार्थधर्मप्रतिकूलत्वाभावात् माध्यस्थमधितिष्ठति । इति सूत्रार्थः ॥११४।। उक्तं च। 2029) वीतरागः-[ वीतरागः विरक्त: योगी भवेत् । तदेव ध्यानम् आम्नातं कथितम् । अन्यत् सुगमम् ॥११४२१॥ ] अथ पुनस्तदेवाह । 2030) वीतरागस्य-[वीतरागस्य मुनेः ध्रुवं निश्चितं ध्यानसिद्धिः विज्ञेया। अपि तु रागार्तस्य देहिनः मनुष्यस्य तदर्थं ध्यानसिद्धयर्थं क्लेश एव स्यात् ।।११५।। ] अथ पुनस्तदेवाह । अन्य जो-जो श्रुतस्कन्धके बीज निर्वेदके कारण हैं उन-उनका ध्यान करनेवाला योगी मोक्षमार्गमें स्खलित नहीं होता है-वह उसमें अतिशय स्थिर रहता है ॥११३॥ भिन्न-भिन्न पदार्थोंका जो स्वभाव है उसके विषयमें विपरीतभावके न होनेसे मध्यस्थताका आश्रय लेनेवाले वीतराग योगीके लिए लोकमें वर्तमान सब ही पदार्थोंका समूह ध्यानके योग्य है ।।११४।। कहा भी है जब योगी वीतराग हो जाता है तब वह जो कुछ भी चिन्तन करता है वही ध्यान कहा जाता है। इससे अधिक बीज-पदादिकोंके ध्यानका कथन करनेमें ग्रन्थका ही विस्तार है ॥११४२१॥ जो मुनि वीतराग है-संसार, शरीर व भोगोंसे सर्वथा विरक्त हो चुका है-उसके निश्चयसे ध्यानकी सिद्धि जानना चाहिए। इसके विपरीत जो प्राणी रागसे पीड़ित है-जिसे शरीरादिसे अनुराग है-उसको उस ध्यानके विषयमें केवल क्लेश ही होता है-उसे ध्यानकी . सिद्धि नहीं हो सकती है ।।११५।। १. F योगी for ध्यानी। २. LT add उक्तं च, F om. this verse | ३. N विश्वमप्यर्थ । ४. T तिष्ठति, R reads after No. 1161 ५. PM N T F उक्तं च । ६. N चिन्तयन । ७. N FT न्यो .....बिस्तरः, J X R न्यद् विस्तरः । ८. P इति । ९. L क्लेशप्रचय एव स्याद् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy