SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ -२०] ६०९ ६०९ ३४. पिण्डस्थध्यानम् 1893 ) वह्निबीजसमाक्रान्तं पर्यन्ते स्वस्तिकाङ्कितम् । ऊवं ' वायुपुरोद्भूतं निधूमं काञ्चनप्रभम् ॥१७ 1894 ) अन्तर्दहति मन्त्राबिहिर्वह्विपुरं परम् । धगद्धगिति विस्फूर्जज्ज्वालाप्रचयभासुरम् ॥१८ 1895 ) भस्मभावमसौ नीत्वा शरीरं तच्च पङ्कजम् । दाह्याभावात्स्वयं शान्ति याति वह्निः शनैः शनैः ॥१९॥आग्नेयी । 1896 ) विमानपथमापूर्य संचरन्तं समीरणम् । स्मरत्यविरतं योगी महावेगं महाबलम् ॥२० 1893) वह्निबीज-वह्निबीजसमाक्रान्तम् अग्निमूलसमाव्याप्तम् । पुनः कीदृशम् । पर्यन्ते प्रान्ते स्वस्तिकाङ्कितं स्वस्तिकाकारम् । ऊर्ध्वं वायुपुरोद्भूतं वायुमण्डलजातम् । निर्धूमं काञ्चनप्रभं स्वर्णसमम् इत्यर्थः ॥१७।। अथ पुनस्तत्कार्यमाह। ___1894) अन्तर्दहति-अन्तः मध्ये मन्त्राचिः। बहिर्वह्निपुरं परं प्रकृष्टम्। कीदृशम् । धगद्धगिति विस्फूर्जज्ज्वालाप्रचयभासुरम् ।।१८।। अथ पुनस्तत्स्वरूपमाह ।। ___1895) भस्मभावम्-असौ योगी भस्मभावं नीत्वा । शरीरं बहिर्भूतं तच्च पङ्कजम् । मध्ये दाह्याभावात् स्वयं वह्निः शनैः शनैः शान्ति यातीति सूत्रार्थः ॥१९|| आग्नेयी भावना। अथ मारुतीभावनामाह। __1896) विमानपथम्-समीरणम् अविरतं निरन्तरं स्मरति । कीदृशम् । विमानपथं वायुम् आपूर्य संचरन्तम् । शेषं सुगमम् । इति सूत्रार्थः ॥२०॥ [कीदृशं वायुं तदाह ।] त्रिकोण अग्निमण्डलका स्मरण करना चाहिए जो ज्वालाओंके समूहसे जलते हुए वडवानलके समान प्रतीत हो रहा हो ॥१६-१७।। उस समय भीतर तो मन्त्रकी ज्वाला जलती है और बाहिर वह धक-धक इस प्रकार उठती हुई ज्वालाओंके समूहसे प्रकाशमान बाह्य अग्निपुर जलता है ॥१८॥ ___इस प्रकारसे वह अग्नि शरीर और उस कमलोंको भस्मीभूत करके तत्पश्चात् जलानेके लिये कुछ शेष न रहनेसे धीरे-धीरे स्वयं शान्त हो जाती है ॥१९॥ आग्नेयी धारणा। योगीके लिये आकाशको व्याप्त करके संचार करनेवाली उस वायुका निरन्तर स्मरण करना चाहिये जो अतिशय वेगशाली, बलिष्ठ, देवसेनाको विचलित करनेवाली, मेरुको कम्पित करनेवाली, मेघसमूहको विदीर्ण करनेवाली, महासमुद्रको क्षुब्ध करनेवाली, लोकके १. M N T X Y R ऊर्ध्ववायु । २. Only PM आग्नेयी। ७७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy