SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ -१२] ३४. पिण्डस्थध्यानम् ६०७ 1885 ) रागद्वेषादिनिःशेषकलङ्कक्षपणक्षमम् । उद्युक्तं च भवोद्भूतकर्मसंतानशातने ॥९॥ पार्थिवी ॥ 1886 ) ततो ऽसौ निश्चलाभ्यासात् कमलं नाभिमण्डले । स्मरत्यतिमनोहारि पोडशोन्नतपत्रकम् ॥१० 1887 ) प्रतिपत्रेसमासीनस्वरमालाविराजितम् । ____ कर्णिकायां महामन्त्रं विस्फुरन्तं विचिन्तयेत् ॥११ 1888 ) रेफरुद्धं कलाबिन्दुलाञ्छितं शून्यमक्षरम् । लसद्विन्दुच्छंटाकोटिकान्तिव्याप्तहरिन्मुखम् ।।१२।। ऽहं ॥ 1885) रागद्वेषादि-रागद्वेषादयो ये निःशेषकलङ्काः तेषां क्षपणे क्षमं समर्थम् । च पादपूरणे । उद्युक्तं सावधानम् । भवोद्भूतं कर्मसंतानशातने स्फेटने । इति सूत्रार्थः ।।९।। पार्थिवी । 1886) ततोऽसौ-ततः असौ योगी नाभिमण्डले कमलं स्मरति । कस्मात् । निश्चलाभ्यासात्। कीदृशम् । अतिमनोहारि । षोडश उन्नतानि पत्राणि यस्मिन् तत् तथा। इति सूत्रार्थः ॥१०|अथ तत्रापि विशेषमाह। . 1887) प्रतिपत्र-कीदृशं कमलम् । प्रतिपत्र* समासीनम् । पुनः कीदृशम् । स्वरमालाविराजितं स्वरसमूहशोभितम् । कणिकायां महामन्त्रं स्फुरन्तं विचिन्तयेत् । इति सूत्रार्थः ।।११।। अथ पुनः कीदृशम्। - 1888) रेफरुद्धं-शून्यमक्षरम् । अर्हन्तम् । कीदृशम् । रेफरुद्धं रकारव्याप्तम् । पुनः कीदृशम् । कलाबिन्दुलाञ्छितं कला च बिन्दुश्च ताभ्यां लक्षितम् । पुनः कीदृशम् । लसबिन्दुच्छटाकोटिकान्तिव्याप्तं दीप्यमानबिन्दुच्छटाकोटीनां कान्तिः तया व्याप्तं हरितां दिशां मुखं येन तत् तथा। इति सूत्रार्थः ।।१२।। अथ पुनस्तदाह । समर्थ एवं संसारमें उत्पन्न हुई कर्मपरम्पराके कृश करनेमें उसके निर्जीर्ण करनेमें-उद्यत । ऐसे आत्माका चिन्तन करना चाहिए ॥८-९॥ पार्थिवी धारणा। . तत्पश्चात् योगीको स्थिर अभ्यासपूर्वक नाभिमण्डलमें अतिशय मनोहर व सोलह उन्नत पत्तोंसे संयुक्त कमलका विचार करना चाहिये ।।१०।। ... फिर कर्णिकाके ऊपर प्रकाशमान व प्रत्येक पत्तेके ऊपर अवस्थित स्वरमाला ( अ, आ, इ, ई आदि ) से सुशोभित महामन्त्र का चिन्तन करना चाहिए ॥११॥ रेफसे वेष्टित, कला व बिन्दु से चिह्नित और शोभायमान चन्द्रमाकी कान्तिके समान करोडों किरणोंसे दिशाओंके मुखको व्याप्त करनेवाले शन्य अक्षर (ह) स्वरूप उपयुक्त इस महामन्त्र (हँ ) का चिन्तन करना चाहिये ॥१२॥ १. J तद्युक्तं । २. M N T प्रतिपत्रं । ३. M बिन्दु । ४. N T X Y R लसदिन्दु, F लसन् बिन्दु । ५. L ही, M T F अहं, N आहे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy