SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ ६०६ ज्ञानार्णवः 1880 ) तिर्यग्लोकसमं योगी स्मरति क्षीरसागरम् । निःशब्दं शान्तकल्लोलं हारनीहारसंनिभम् ||४ 1881 ) तस्य मध्ये निर्माणं सहस्रदलमम्बुजम् । स्मरत्यमितभादीप्तं द्रुतहेमसमप्रभम् ||५ 1882 ) अब्जरागसमुद्भूतकेसरालीविराजितम् । जम्बूद्वीपप्रमाणं च चित्तभ्रमररञ्जकम् ||६ 1883 ) स्वर्णाचलमयीं दिव्यां तत्र स्मरति कर्णिकाम् । स्फुरत्पिङ्गप्रभाजालपिशङ्गितदिगन्तराम् ॥७ 1884 ) शरच्चन्द्रनिभं तस्यामुन्नतं हरिविष्टरम् | तत्रात्मानं सुखासीनं प्रशान्तमिति चिन्तयेत् ||८ 1880 ) तिर्यग्लोक - योगी क्षीरसागरं तिर्यग्लोकसमं स्मरति । हारः, नीहारः हिमं, तत्संनिभं सदृशम् । शेषं सुगमम् । इति सूत्रार्थः ||४|| अथ तन्मध्ये यत्तदाह । 1881 ) तस्य मध्ये - तस्य क्षीरसागरस्य मध्ये सुनिर्माणं सहस्रदलम् अम्बुजम् अमितभादीप्तं स्मरति । हुतमसमप्रभं भ्रमत्स्वर्णसमानकान्ति । इति सूत्रार्थः || ५ || अथ पुनस्तदेवाह । [ ३४.४ 1882) अब्जराग—अब्जरागसमुद्भूतं कमलद्युतिजातम् । केसरालीविराजितं परागश्रेणिशोभितम् । शेषं सुगमम् । इति सूत्रार्थः || ६ || एतदेवाह । 1883) स्वर्णाचल - पिशङ्गितं पीतीकृतं दिगन्तरं यत्र तत्तथा । शेषं सुगमम् । इति सूत्रार्थः ||७|| अथ पुनस्तदाह । 1884) शरच्चन्द्र - तस्यां कणिकायाम् उन्नतम् उच्चैस्तरं हरिविष्टरं सिंहासनम् । शेषं सुगमम् । इति सूत्रार्थः ||८|| अथ पुनस्तदेवाह | Jain Education International उनका स्वरूप इस प्रकार है - पार्थिवी धारणा में योगी शब्द और लहरोंसे रहित तथा हार और बर्फ के समान धवल ऐसे क्षीरसमुद्रका तिर्यग्लोकके बराबर स्मरण करता है ||४|| फिर उस क्षीरसमुद्रके मध्यमें उत्कृष्ट रचनासे संयुक्त, अपरिमित कान्तिसे सुशोभित, पिघले हुए सुवर्णके समान प्रभावाले हजार पत्तोंसे वेष्टित, कमलकी लालिमासे उत्पन्न परागपंक्ति से सुशोभित और मनरूप भ्रमरोंको अनुरंजित करनेवाले ऐसे जम्बूद्वीप प्रमाण विस्तृत कमलका स्मरण करता है ।।५-६।। . उस कमलके भीतर प्रकाशमान पीली कान्तिके समूहसे दिग्मण्डलको पीला करनेवाली मेरुपर्वतस्वरूप दिव्य कर्णिकाका स्मरण करता है ॥७॥ उस कमलकर्णिकाके ऊपर शरत्कालीन चन्द्रमाके समान धवल ऊँचे सिंहासनका और उसके ऊपर सुखसे अवस्थित, अतिशय शान्त राग-द्वेषादिरूप समस्त कलंकके नष्ट करनेमें १. M समभ्रमं । २. Y भ्रमरपञ्जरं । ३. T J दिगन्तरम् । ४. P° मति, M मपि । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy