SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ ६०२ ज्ञानार्णवः 1869 ) अहमिन्द्राभिधानास्ते सर्वे वीचारवर्जिताः । विवर्धितशुभध्यानाः शुक्लैलेश्यावलम्बिनः ।। १७३ 1870 ) अनुत्तरविमानेषु श्रीजयन्तादिपञ्चसु । संभूय स्वगणश्च्युत्वा व्रजन्ति पदमव्ययम् || १७४ 1871 ) कल्पेषु च विमानेषु परतः परतो ऽधिकाः । सुखलेश्यायुर्विज्ञानप्रभावैः स्वर्गिणः स्वयम् || १७५ 1869) अहमिन्द्राभिधानाः - ते अहमिन्द्राभिधानाः । पुनः कीदृशाः । प्रवीचारविवर्जिताः व्यभिचाररहिताः । पुनः कीदृशाः । विवर्धितशुभध्यानाः । पुनः कीदृशाः । * शुभलेश्यावलम्बिनः । इति सूत्रार्थः || १७३ ।। अथानुत्तरविमानमाह । [ ३३.१७३ 1870 ) अनुत्तर - श्रीजयन्तादिपञ्चसु अनुत्तरविमानेषु संभूय च्युताः स्वर्गिणः अव्ययं पदं व्रजन्ति । इति सूत्रार्थः || १७४ | | अथोपरि स्वर्गस्वरूपमाह । 1871) कल्पेषु च - कल्पेषु स्वर्गेषु । च पुनः । विमानेषु । परतः परतो ऽधिकाः । के स्वर्गिणः । स्वयं सुखलेश्यायुर्विमानप्रभावैः सुखं च लेश्या च आयुश्च विज्ञानं च तेषां प्रभावैः । इति सूत्रार्थः || १७५ || अथ पुनस्तेषां स्वरूपमाह । वासना से रहित, वृद्धिंगत शुभ ध्यानसे सहित और शुक्ल लेश्याका आश्रय लेनेवाले हैं ।।१७२-७३।। श्री विजय, वैजयन्त, जयन्त, अपराजित और सर्वार्थसिद्धि इन पाँच अनुत्तर विमानों में उत्पन्न हुए वैमानिक देव वहाँसे च्युत होकर अविनश्वर पद ( मोक्ष ) को प्राप्त होते हैं - विजयादिक चार विमानोंसे च्युत हुए देव मनुष्य होकर पुनः उन विजयादिकों में उत्पन्न होते हैं और तत्पश्चात् मनुष्य होकर मुक्तिको प्राप्त करते हैं, किन्तु सर्वार्थसिद्धि विमानसे च्युत हुए देव मनुष्य होकर नियमतः उसी भवसे मुक्तिको प्राप्त करते हैं ||९७४ || सौधर्मादि कल्पों में तथा ग्रैवेयकादि कल्पातीत विमानोंमें रहनेवाले वैमानिक देव आगे आगे - सौधर्म - ऐशानसे सानत्कुमार- माहेन्द्र कल्पके तथा उनसे ब्रह्म ब्रह्मोत्तर कल्पके, इस क्रम से उत्तरोत्तर - सुख, लेश्या, आयु, विज्ञान और प्रभाव से स्वयं अधिक हैं ।। १७५।। Jain Education International १. All others except P स्ते प्रवीचारविवर्जिताः । २. J X Y शुभलेश्या । ३ Jरच्युताः । ४. Y om, this verse S R शुभलक्ष्या । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy