SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ६०० ज्ञानार्णवः 1861 ) संकल्पानन्तरोत्पन्नैर्दिव्यभोगैः समर्थितम् । सेव्यमानाः सुरानीकैः श्रयन्ति स्वर्गिणः सुखम् || १६६ 1862 ) महाप्रभाव संपन्ने महाभूत्योपलक्षिते । कालं गतं न जानन्ति निमग्नाः सौख्यसागरे || १६७ 1863 ) क्वचिद्गीतैः क्वचिन्नृत्यैः क्वचिद्वाद्यैर्मनोरमैः । क्वचिद्विलासिनीव्रातक्रीडाशृङ्गारदर्शनैः ॥१६८ 1864 ) दशाङ्गभोगजैः सौख्यैर्लाल्यमानाः क्वचित् क्वचित् । वसन्त' स्वर्गिणः स्वर्गे कल्पनातीत वैभवैः ॥ १६९ [ ३३.१६६ 1861 ) संकल्पानन्तरोत्पन्नैः – स्वर्गिणो देवाः सुखं सेव्यमानाः श्रयन्ति समाश्रयन्ति । सुरानीकैर्देवसैन्यैः समर्थितम् । कीदृशैः । संकल्पानन्तरोत्पन्नैः । इति सूत्रार्थः || १६६ || अथ सौख्यमाहात्म्यमाह । 1862) महाप्रभाव—महालक्ष्म्योपलक्षिते । शेषं सुगममिति सूत्रार्थः ॥१६७॥ अथ पुनस्तदेवाह । 1863) क्वचिद्गीतैः—स्त्रीसमूहक्रीडाशृङ्गा रावलोकनैः । शेषं सुगमम् । इति सूत्रार्थः ।।१६८।। अथैतेषां सुखजनकत्वमाह । 1864) दशाङ्ग – स्वर्गिणः स्वर्गे वसन्ति । कीदृशाः स्वर्गिणः । दशाङ्गजैः सोख्यैः लाल्यमानाः । क्वचित् क्वचित् कुत्र कुत्रापि । कीदृशे । कल्पनातीतवैभवे अचिन्त्यराज्ये । इति सूत्रार्थः || १६९ || अथ कल्पवृक्षान् दर्शयति । देवसेनाओंके द्वारा सेवमान वे स्वर्गवासी देव संकल्पके अनन्तर ही उत्पन्न हुए दिव्य भोगों से परिपूर्ण सुखका उपभोग किया करते हैं ॥ १६६ ॥ Jain Education International वे महान् प्रभाव से सम्पन्न और बड़ी विभूति से परिपूर्ण उस सुख के समुद्र में मग्न हाकर बीते हुए समयको नहीं जानते हैं - सुखपूर्वक स्वर्ग में रहते हुए उनका सागरोपमों प्रमाण काल बीत जाता है, जिसका उन्हें पता नहीं लगता है ॥ १६७॥ स्वर्गवासी देव कहीं पर गीतोंसे, कहीं नृत्योंसे, कहीं मनोहर बाजोंसे, कहीं अप्सरासमूह की क्रीड़ा और उनके शृंगारके दर्शनसे, कहीं पर दशांगभोगोंसे उत्पन्न सुखसे और कह" पर अचिन्त्य विभूतिसे लालित होते हुए वहाँ स्वर्ग में रहा करते हैं ।। १६८-६९।। १. LS FY R समन्वितं TJ समर्पितं । २. MSJ X Y R सेवमाना: । ३. MNT J मनोहरैः । ४. X संगीतदर्शिने । ५. SR 'लभ्यमानाः । ६. Y विशन्ति । ७. All others except PM N वैभवे । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy