SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ ३३. संस्थानविचयः ५९५ 1838 ) सभाभवनमेतत्ते नतामरशतार्चितम् । रत्नद्वीपकृतालोकं पुष्पप्रकरशोभितम् ॥१४३ 1839 ) विनीतवेषधारिण्यः कामरूपा वरस्त्रियः ।। तवादेशं प्रतीक्षन्ते लास्यलीलारसोत्सुकाः ।।१४४ 1840 ) आतपत्रमिदं पूज्यमिदं च हरिविष्टरम् । एतच्च चामरव्रातमेते' विजयकेतवः ॥१४५ 1841 ) एता अग्रमहादेव्यो वरस्त्रीवृन्दवेष्टिताः । तृणीकृतसुराधीशलावण्यैश्वर्यसंपदः ॥१४६ ___1838) सभाभवनम्-हे नाथ, एतत्ते सभाभवनम् । कीदृशम् । नतामरशताचितं वृन्दारुदेवशतार्चितम् । पुनः कीदृशम् । रत्नद्वीपकृतालोकम् । पुनः कीदृशम् । पुष्पप्रकरशोभितम् । इति सूत्रार्थः ॥१४३॥ पुनस्ते तं प्रतिपादयन्ति । ___1839) विनीतवेष-एताः वरस्त्रियः तवादेशं प्रतीक्षन्ते वाञ्छन्ति । कीदृश्यः । विनीतवेषधारिण्यः। पुनः कीदृश्यः। कामरूपाः । पुनः कीदृश्यः । लास्यलीलारसोत्सुकाः । इति सूत्रार्थः ॥१४४।। अथ पुनस्तदेवाह । 1840) आतपत्रमिदं-इदं च हरिविष्टरं सिंहासनम् । शेषं सुगमम् । इति सूत्रार्थः ॥१४५।। अथ पुनस्तत्स्वरूपमाह। 1841) एता अन-हे नाथ, एता अग्रमहिष्यः* । कीदृश्यः । वरस्त्रीवृन्दवन्दिताः । सुगमम् । पुनः कीदृश्यः । तृणीकृतसुराधीशलावण्यैश्वर्यसंपदः, तृणीकृता सुराधीशस्य लावण्यस्य ऐश्वर्यम् एव संपद् याभिः ताः । इति सूत्रार्थः ॥१४६॥ अथ पुनस्तत्स्वरूपमाह । - यह आपका सभाभवन है जो सैकड़ों नम्रीभूत हुए देवोंसे पूजित, रत्नमय दीपों द्वारा किये गये प्रकाशसे देदीप्यमान और पुष्पसमूहोंसे सुशोभित है ॥१४३॥ नम्र वेषको धारण करनेवाली व इच्छित रूपसे संयुक्त ये उत्तम स्त्रियाँ नृत्य क्रीड़ाके आनन्दकी उत्कण्ठासे आपकी आज्ञाकी प्रतीक्षा कर रही हैं ॥१४४॥ यह आपका पूज्य छत्र है, यह सिंहासन है, यह चँवरोंका समूह है, और ये विजयध्वज हैं ॥१४५॥ उत्तम स्त्रियों के समूहसे वेष्टित व इन्द्र के लावण्य और ऐश्वर्यरूप सम्पत्तिको तृणके समान तुच्छ प्रकट करनेवाली ये आपकी अग्रमहादेवियाँ हैं । हे स्वामिन् ! शृंगाररूप समुद्र की वेला (तट ) स्वरूप, विलाससे हर्षित भ्रुकुटियोंवाली और क्रीड़ाके अलंकारोंसे परिपूर्ण वे अग्रदेवियाँ आपके लिए समर्पित हैं ॥१४६-४७।। १. Y चामरवृन्द। २. L S F X Y R अग्रे, J अग्रमहिष्यो ऽथ । ३. L J X Y R वृन्दवन्दिताः, T°वेदिताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy