SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ -४१ ] ३३. संस्थानविचयः 1729 ) मानुष्ये ऽपि स्वतन्त्रेण यत्कृतं नात्मनो हितम् । तदद्य किं करिष्यामि देवपौरुषवर्जितः ॥३९ 1730 ) मदान्धेनातिपापेन निस्त्रिशेनास्तबुद्धिना । विराध्याराध्यसंतानं कृतं कर्मातिनिन्दितम् ||४० 1731 ) [ यत्पुरग्रामविन्ध्येषु मया क्षिप्तो हुताशनः । जलस्थलविलाकाशचारिणो जन्तवो हताः || ४०*१] 1732 ) कृन्तन्ति मम मर्माणि स्मर्यमाणान्यनारतम् । प्राचीनान्यद्य कर्माणि क्रकचानीव निर्दयम् ||४१ 1729) मानुष्ये ऽपि -- दैव पौरुषवर्जितः भाग्योद्यमरहितः । शेषं सुगमम् । इति सूत्रार्थ: ||३९|| अथैतदेवाह । (1730 ) मदान्धेन - निस्त्रिशेन निर्दयेन । शेषं सुगमम् । इति सूत्रार्थः ॥ ४० ॥ अथ पुनः स्वनिन्दामाह । ५६९ 1731) यत्पुर - यत् मया पुरग्रामविन्ध्येषु । तत्र विन्ध्याः पर्वताः । तेषु हुताशनः क्षिप्तः । जन्तवो हताः । कीदृशाः । जलस्थलबिलाकाशचारिणः । इति सूत्रार्थः || ४०१ || अथ पूर्वकर्मनिन्दामाह । 1732) कृन्तन्ति - निर्दयं यथा स्यात् तथा । क्रकचानि प्रसिद्धानि । शेषं सुगमम् । इति सूत्रार्थः ॥४१॥ अथ पुनरेतदेवाह । मनुष्य पर्याय को पा करके जब मैं स्वतन्त्र था तब तो मैंने अपना हित कुछ भी नहीं किया । अब आज जब मैं यहाँ देव और पुरुषार्थ दोनोंसे ही वंचित हूँ तब भला क्या अपना हित कर सकूँगा ? कुछ भी नहीं ||३९|| अभिमानमें अन्ध, पापी, निर्दय और दुर्बुद्धि होकर मैंने पूज्य जनकी परम्पराकी विराधना करके अतिशय निन्दित कार्य किया है ||४०|| Jain Education International मैंने जो नगर, गाँव और पर्वत आदिमें आग लगायी है तथा जल, स्थल, बिल और आकाशमें संचार करनेवाले प्राणियोंका घात किया है उन सब दुष्टतापूर्ण कृत्योंका जब स्मरण करता हूँ तब वे सब पूर्वके कृत्य करोंतके समान निर्दयतापूर्वक मेरे ममका छेदन करते हैं ॥४०१-४१ ।। १. All others except PM नापि । २. Pom this Verse, but omission indicated | ३. M N चारिणो यद्धताङ्गिनः । ७२ For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy