SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ज्ञानार्णवः [३२.२५1682 ) निरुणद्धि' स्वसामर्थ्यादानलाभादिपञ्चकम् । विघ्नसंततिविन्यासैर्विघ्नकृत्कर्म देहिनाम् ॥२५ 1683) मन्दवीर्याणि जायन्ते कर्माण्यतिबलीन्यपि । अपक्वपाचनायोगात् फलानीव वनस्पतेः ॥२६ 1684 ) अपक्वपाकः क्रियते ऽस्ततन्द्रैस्तपोभिरुङ्गः शमशुद्धिजातैः । क्रमाद्गुणश्रेणिसमाश्रयेण सुसंवृतान्तःकरणैर्मुनीन्द्रः ॥२७ 1682) निरुणद्धि-दानलाभादिपञ्चकं निरुणद्धि रुन्ते । कैः। विघ्नसंततिविन्यासैः । किम् । देहिनां विघ्नकृत् कर्म । इति सूत्रार्थः ।।२५।। अथ वीर्यान्तरायमाह । 1683) मन्दवीर्याणि-कर्माणि मन्दवीर्याणि जायन्ते । कस्मात् । अपक्वपाचनायोगात् अविपाकस्योदयाभावात् । कीदृशानि कर्माणि । अतिबलान्यपि बलवत्तराण्यपि। इवोत्प्रेक्षते । वनस्पतेः फलानीव । यथा फलानि अपक्वपाचनायोगात् मन्दवीर्याणि भवन्ति। इति सूत्रार्थः ।।२६।। अथापक्वकारकानाह। 1684) अपक्वपाकः-मुनीन्द्ररपक्वपाकः क्रियते। कीदृशैर्मुनीन्द्रैः । अस्ततन्द्ररालस्यरहितैः । पुनः कैः। उप्रैस्तपोभिः। कीदृशैः। वरशुद्धियुक्तैः । पुनः केन । क्रमाद् गुणश्रेणिसमाश्रयेण । कीदृशैर्मुनीन्द्रैः । सुसंवृतान्तःकरणैरिति ।।२७।। अथ कर्मघातित्वमाह । विघ्नको करनेवाला (अन्तराय) कर्म अपने अनुभागके अनुसार विघ्नसमूहोंकी रचना द्वारा प्राणियोंके दान, लाभ, भोग, उपभोग और वीर्यको रोका करता है। इसीलिए क्रमशः उसके दानान्तराय, लाभान्तराय, भोगान्तराय, उपभोगान्तराय और वीर्यान्तराय ये पाँच भेद हो जाते हैं ॥२५॥ कर्म अतिशय बलवान् -प्रकृष्ट अनुभागशक्तिसे संयुक्त-हो करके भी अपक्वपाचन ( उदीरणा ) के सम्बन्धसे आम आदि वनस्पतिके फलोंके समान मन्द अनुभागसे संयुक्त हो जाते हैं। अभिप्राय यह है कि जिस प्रकार कच्चे फल पालके सम्बन्धसे-प्याल आदिके सम्बन्धसे-समयके पूर्व भी पक जाया करते हैं उसी प्रकार कर्म भी परिणामविशेषोंसे बाँधी गयी स्थितिके पूर्व भी पक जाते हैं अपना फल देनेके उन्मुख हो जाते हैं ॥२६॥ ___ आलस्यको छोड़कर अपने अन्तःकरणको सावद्ययोगसे अतिशय रहित करनेवाले मुनीन्द्र प्रशम और शुद्धिके समूहसे संयुक्त होते हुए गुणश्रेणिरूप निर्जराके आश्रयसे क्रमशः . तीव्र तपोंके द्वारा अपक्वपाकको-अविपाक निर्जराको-करते हैं ॥२७॥ २. R बलान्यपि। ३. All others except P १. All others except PM Y निरुणद्धिः । °रुर्वरशुद्धियुक्तैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy