SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ५५१ -८] ३२. विपाकविचयः 1663 ) निसर्गेणातिरौद्रेण भयक्लेशास्पदानि च । दुःखमेवाप्नुवन्त्युच्चैः क्षेत्राण्यासाय जन्तवः ॥६ 1664 ) अरिष्टोत्पातनिर्मुक्तो वातवर्षार्तिवर्जितः । शीतोष्णरहितः कालः स्यात्सुखाय शरीरिणाम् ॥७ 1665 ) वर्षातपतुषाराढ्य ईत्युत्पातादिसंकुलः । कालः सदैव सत्त्वानां दुःखानलनिबन्धनम् ।।८ कृमिकीटकण्टकरजःक्षारास्थिपङ्कोपलान् उपलाः पाषाणविशेषाः। काराशृङ्खलशङ्ककाण्डनिगडक्ररारिवैरान कारा बन्दिगहं, शृङ्गला बन्धनं, शङ्कः कीलकः, काण्डो बाणः, निगडः अयोबन्धनम, क्रूरारिः दुष्टारिः, वैराः तेषां समाहारः तान् । इति सूत्रार्थः ।।५।। अथ पुनरप्याह । _1663) निसर्गेण-जन्तवः क्षेत्राण्यासाद्य उच्चैर्दुःखमेवाप्नुवन्ति। कीदृशानि । निसर्गेणातिरौद्राणि । पुनः। भयक्लेशास्पदानि च। इति सूत्रार्थः ।।६।। अथ सुखकारणमाह। 1664) अरिष्टोत्पात-शरीरिणां सुखाय कालः। कीदृशः। अरिष्टोत्पातनिर्मुक्त: उपद्रवोत्पातरहितः। पुनः कीदृशः । वातवर्षातिवर्जितः । पुनः कीदृशः। शीतोष्णरहितः । इति सूत्रार्थः ॥७॥ अथ दुःखानलमाह। ____1665) वर्षातप-सत्त्वानां सदैव काल: दुःखानलनिबन्धनं कारणम् । वर्षातपतुषाराढयः ईत्युत्पातादिसंकुलः। वर्षातपो तुषाराढ्यः ईतयः सप्त उत्पातादिव्याप्तः । इति सूत्रार्थः ।।८।। अथ क्रोधादीनामभावमाह। धूल, क्षार द्रव्य, हड्डी, कीचड़, पत्थर, बन्दीगृह, सांकल, कील, बाण, बेड़ी, दुष्ट शत्रु और वैर; इन अनिष्ट द्रव्योंको पाकर संसारके मार्गमें स्थित प्राणी सब प्रकारके दुःखको भोगते हैं ॥५|| इसी प्रकारसे जो क्षेत्र स्वभावसे ही अतिशय भयानक तथा भय और क्लेशके स्थान (कारण) हैं उनको पाकर प्राणी अतिशय दुःखको ही प्राप्त होते हैं ।।६।। ___ कालके आश्रित सुख-दुःख-अनिष्टके सूचक गृह व उपद्रवसे रहित, तीव्र वायु व वर्षा आदिसे विहीन तथा शीत और उष्णताकी बाधासे मुक्त काल प्राणियोंके लिए सुखप्रद होता है ॥७॥ __इसके विपरीत वर्षा, उष्णता व शैत्यसे परिपूर्ण तथा अतिवृष्टि, अनावृष्टि, शलभ, चूहे, तोते, स्वचक्र और परचक्ररूप सात प्रकारकी ईति एवं अन्य उपद्रवसे व्याप्त काल निरन्तर प्राणियोंके दुःखरूप अग्निका कारण होता है ॥८॥ १. All others except P M N T वर्षादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy