SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ ५५० ज्ञानार्णवः मातङ्गांश्च विहङ्गचामरपुरीभक्षान्नपानानि वा छत्रादीनुपलभ्यं द्रव्यनिचयान् सौख्यं श्रयन्ते ऽङ्गिनः ॥ 1661 ) क्षेत्राणि रमणीयानि सर्वर्तुसुखदानि च । कामभोगास्पदान्युच्चैः प्राप्य सौख्यं निषेव्यते ॥ ४ 1662 ) प्रासासिक्षुरयन्त्रपन्नगगरव्यालानलोग्रग्रहान् शीर्णाङ्गिकृमिकीटकण्टकरजः क्षारास्थिपङ्कोपलान् । काराशृङ्खलशङ्कुकाण्डनिगड क्रूरारिवैरांस्तथा ' द्रव्याण्याप्य भजन्ति दुःखमखिलं जीवा भवाध्वंस्थिताः ॥५ अद्रयो भूधराः सुखदायित्वात् । सौधा आवासाः । ध्वजाः केत्वादयः तेषां समाहारः । तानुपगम्य च । मातङ्गाश्वविहङ्गचामरपुरीभक्ष्यान्नपानानि च । मातङ्गा हस्तिनः, अश्वाः प्रसिद्धाः, विहङ्गाः शुकादयः पक्षिणः, चामराः प्रसिद्धाः, पुरी पट्टनादिका रत्नयोनिभूता, भक्ष्यं मिष्टान्नादि, अन्नं शाल्यादि, पानं शर्करादि कृतम् । तेषां समाहारः । तानुपगम्य | छत्रादीन्युपगम्य * । इति सूत्रार्थः ||३|| पुनरेतदेवाह । 1661 ) क्षेत्राणि - रमणीयानि क्षेत्राणि प्राप्य सौख्यं निषेव्यते । कीदृशानि । सर्वर्तु सुखदानि । चकारात् पुनः । कानि । कामभोगास्पदानि । उच्चैर्यथा स्यात् । इति सूत्रार्थः ||४|| अथ दुःखकारणान्याह । शार्दूलविक्रीडितम् । [ ३२.४ 1662 ) प्रासासि - द्रव्याण्याप्य प्राप्य भवाध्वस्थिता जीवाः अखिलं समस्तं दुःखं भजन्ति । कानि । प्रासो निःकोशः, असि: खङ्गः, क्षुरः क्षुरप्रः, यन्त्रं तैलादिनिष्कासनकाष्ठं, पन्नगगरं सर्पविषं, व्यालः सर्पविशेषः, अनलः अग्निः, उग्रग्रहाः केत्वादयः तान् आप्य । शीर्णाङ्गी वृद्धशरीरः । > Jain Education International क्रीड़ा, पर्वत, प्रासाद, ध्वजा, हाथी, तोता आदि पक्षी, चँवर, नगरी, भोजन, अन्न-पान और छत्र आदि अभीष्ट द्रव्यसमूहों को पाकर प्राणी सुखका अनुभव किया करते हैं - इत्यादि अनेक प्रकारकी अभीष्ट वस्तुओंके आश्रयसे वे अपने पूर्वकृत कर्मके फल ( सुख ) को भोगते हैं ||३|| इसी प्रकार से वे सब ऋतुओंके सुखको प्रदान करनेवाले और काम-भोगोंके स्थानभूत अतिशय रमणीय क्षेत्रोंको पाकर सुखका उपभोग करते हैं ||४|| द्रव्य व क्षेत्रके आश्रित दुःख-भाला, तलवार, छुरा, शूली आदि यन्त्र, सर्प, विष, हाथी, अग्नि, तीव्र शनि आदि ग्रह, सड़े-गले प्राणी, क्षुद्र लट आदि कीड़े, अन्य कीड़े, काँ १. NL मातङ्गाश्व । २. MN LT F J 'नुपगम्य, PS न्युपलभ्य । ३ प्राप्यं । ५. MN शीर्णाङ्गीकृतकीट, T शीर्णाङ्गिः कृमि, F शीर्णागः कृमि । ७. M N भवाब्धौ स्थिताः । For Private & Personal Use Only Y सुखदायिनः । ४. N ६. X चौरांस्तथा । , www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy