SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ ५४८ ज्ञानार्णवः [३१.१७.. अविरतमनुपूर्व ध्यायतो ऽस्तप्रमादं स्फुरति यदि विशुद्धज्ञानभास्वत्प्रकाशः ॥१७ इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य-श्री-शुभचन्द्र विरचिते अपायविचयप्रकरणम् ॥३१॥ यस्य तत्तथा । अविरतं निरन्तरम् एतद् ध्यानम् अनुपूर्वं प्राक् कथितम् । अस्तप्रमादं ध्यायतो हृदि विशुद्धज्ञानभास्वत्प्रकाशः स्फुरति । इति सूत्रार्थः ॥१७॥ इति श्री-शुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहपासा-तत्पुत्र-साहटोडर-तत्कुलकमलदिवाकर-साहरिखिदास-स्वश्रवणार्थं पण्डितजिनदासोद्यमेन कारापितम् अपायविचयप्रकरणम् ॥३१।। समयविदितभावः कर्मकान्तारदावः सुकृतविहितपार्श्वध्वस्तमिथ्यान्विपार्श्वः। जिनमतिपरिवीतष्टोडरो ज्ञाननीतः जयति विगतविघ्नः साहसद्रेषिदासः ।। इति आशीर्वादः ।। अथ विपाकविचयमाह। को छोड़कर विधिपूर्वक निरन्तर उसका चिन्तन करता है उसके हृदयमें निर्मल ज्ञानरूप सूर्यका प्रकाश प्रगट होता है ॥१७॥ इस प्रकार आचार्य श्री शुभचन्द्र विरचित ज्ञानार्णव योगप्रदीपाधिकारमें अपायविचय प्रकरण समाप्त हुआ ॥३१।। १. S F विशुद्धो, J X R विशुद्ध । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy