SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ -१६ ५४७ ३१. अपायविचयः 1654 ) यावद्यावच्च संबन्धो मम स्याद्वाह्यवस्तुभिः । तावत्तावत्स्वयं स्वस्मिन् स्थितिः स्वप्ने ऽपि दुर्लभा ॥१४ 1655 ) तथैवैते ऽनुभूयन्ते पदार्थाः सूत्रसूचिताः । अतो मार्गे न लग्नो ऽहं प्राप्त एव शिवास्पदम् ॥१५ 1656 ) इत्युपायै विनिश्चेयो मार्गाच्च्यवनलक्षणः । कर्मणां च तथापाय उपायः स्वात्मसिद्धये ॥१६ 1657 ) इति नयशतसीमालम्बि निर्धतदोषं च्युतसकलकलङ्कः कीर्तितं ध्यानमेतत् । 1654) यावद्यावच्च-स्वस्मिन्नात्मनि स्वप्ने ऽपि स्थितिः दुर्घटा । शेषं सुगमम् । इति सूत्रार्थः ।।१४।। अथ पुनर्विशेषमाह।। 1655) तथैवैते-तेष्वेवानुभूयन्ते ज्ञायन्ते । केचन इतरे पदार्थाः। कीदृशाः । सूत्रसूचिताः । अतः कारणात् मार्गे अहं लग्नः । शिवास्पदं मोक्ष प्राप्त एव । इति सूत्रार्थः ॥१५॥ अथोपसंहरति । 1656) इत्युपायैः-इति अमुना प्रकारेण उपायो* विनिश्चयो ज्ञातव्यः। कीदृशमार्गात् । मोक्षमार्गात् । यावल्लक्षणः । च पुनः। *यथोपायकर्मणाम् । च पुनः । उपायः आत्मसिद्धये । इति सूत्रार्थः ।।१६।। अथ ध्यानमुपसंहरति । मालिनी छन्दः । _____1657) इति नय-च्युतसकलकलङ्कः नष्टसर्वकलङ्कः । लक्षणया तीर्थंकरैः। एतद् ध्यानं कीर्तितम् । इति अमुना प्रकारेण । नयानां शतं नयशतं तस्य लीलाम् आलम्बिनः । निर्धूता दोषा जब-जब तक मेरा सम्बन्ध बाहरी वस्तुओंके साथ है-जब तक मैं परपदार्थोंको अपना समझता रहूँगा-तब-तब तक मेरा आत्मस्वरूपमें अवस्थान स्वप्नमें भी नहीं हो सकता है ॥१४॥ पदार्थों का स्वरूप जैसा परमागममें कहा गया है, मैं उनका अनुभव उसी स्वरूपसे कर रहा हूँ। इसीलिए मैं मोक्षमार्गमें प्रवृत्त हो चुका हूँ, अब मुझे मोक्षपद प्राप्त हुआ-सा प्रतीत होता है ॥१५॥ इन उपायोंके द्वारा कर्मों के अपाय (विनाश) का तथा मोक्षमार्गसे च्युत न होने देनेवाले अपने आत्मस्वरूपकी सिद्धिके उपायका भी निश्चय करना चाहिए ।।१६।। इस प्रकार कर्म-कलंकसे रहित जिनेन्द्रदेवके द्वारा सैकड़ों नयोंका आलम्बन लेनेवाले एवं दोषोंके विघातक उस अपायविचय धर्मध्यानका स्वरूप कहा गया है। जो योगी प्रमाद ३. J यथा । १. All others except PM दुर्घटा। २. All others except P इत्युपायो। ४. All others except P उपायश्चात्म। ५. M NJ लीलालम्बि, T शीलालम्बि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy