SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ @ _ -१०×१ ] २८. सवीर्यध्यानम् 1477 ) परमात्मा परंज्योतिर्जगज्ज्येष्ठो ऽपि वञ्चितः । आपातमात्र रम्यैस्तैर्विषयैरन्तनीरसैः ||८ 1478 ) अहं च परमात्मा च द्वावेतौ ज्ञानलोचनौ । अतस्तं ज्ञातुमिच्छामि तत्स्वरूपोपलब्धये ॥ ९ 1479 ) मम शक्त्या गुणग्रामं व्यक्त्यां च परमेष्ठिनः । एतावानावयोर्भेदः शक्तिव्यक्तिस्वभावतः || १० 1480 ) उक्तं चें 3 ४९५ नासत्पूर्वाश्च पूर्वा नो निर्विशेषविकारजाः । स्वाभाविकविशेषा ह्यभूतपूर्वाश्च तद्गुणाः ॥ १०१ ॥ इति । 1477 ) परमात्मा-परमात्मा विषयैर्वञ्चितः । परंज्योतिः जगज्ज्येष्ठो जगत्पूज्यः । कीदृशैविषयेः । आपातमात्र रम्यैः उदयकालमनोहरैः । तैः अन्तनीरसैः प्रान्तकटुकैः । इति सूत्रार्थः ॥८॥ अथाज्ञानमाह । (1478) अहं च - एतौ द्वौ । कौ । अहं च परमात्मा च । कीदृशौ । ज्ञानलोचनौ । अतः कारणात् सिद्धस्वरूपं ज्ञातुमिच्छामि । कस्यै । तत्स्वरूपोपलब्धये परमात्मस्वरूपप्राप्तये । इति सूत्रार्थः ॥९॥ अथैतदेवाह । 1479 ) मम शक्त्या - मम शक्त्या गुणग्रामम् । च पुनः । परमेष्ठिनः व्यक्त्या एतौ द्वौ आनन्दयोः भेदौ । कस्मात् । शक्तिव्यक्तिस्वभावतः । इति सूत्रार्थः ||१०|| अथ स्वरूपमाह | उक्तं च । 1480) नासत्पूर्वाश्च – तद्गुणाः तीर्थंकरगुणाः । असत्पूर्वाः असन्तः पूर्वं ये ते असत्पूर्वाः नोपूर्वाः । कीदृशाः । निर्विशेषविकारजा विशेषरहितविकारजाताः नो वर्तन्ते । हि निश्चितम् । स्वभावसे परमात्मा, उत्कृष्ट ज्ञानरूप ज्योतिसे संयुक्त तथा संसारमें श्रेष्ठ होकर भी मैं केवल प्रारम्भ में रमणीय प्रतीत होनेवाले, परन्तु अन्तमें नीरस स्वभाववाले - परिणाम में दुखदायक -- उन विषयोंसे ठगा गया हूँ ||८|| मैं और परमात्मा ये दोनों ही ज्ञानरूप नेत्रसे सहित हैं । इसीलिए मैं उस परमात्माके स्वरूपको प्राप्त करने के लिए उसे जानने की इच्छा करता हूँ ||९|| Jain Education International मुझमें ज्ञानादि गुणोंका समुदाय शक्तिके रूप में अवस्थित है तथा परमात्मामें वह व्यक्त स्वरूपसे - प्रगट में - अवस्थित है । बस, इस शक्ति और व्यक्ति रूप स्वभावसे हम दोनों में इतना ही भेद है ||१०|| कहा भी है- जो आत्मगुण विशेषता से रहित होते हुए भी विकारसे उत्पन्न होते हैं। वे न तो असत्पूर्व हैं और न सत्पूर्व भी हैं । किन्तु जो आत्मगुण स्वाभाविक विशेषता १. All others except P Q ग्रामो । २. Q M F व्यक्ता । ३. M इति । ४. PQLSR उक्तं च, Mom, this verse । ५. P इति । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy