SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ४९२ [ २७.१४ ज्ञानार्णवः इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य-श्री-शुभचन्द्र विरचिते प्रत्याहारधारणाप्रकरणम् ॥२७।। इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहपासा-तत्पुत्र-साहटोडर-तत्कुलकमलदिवाकर-साहऋषिदास-स्वश्रवणार्थं पण्डितजिनदासोद्यमेन कारापितं प्रत्याहारधारणाप्रकरणं समाप्तम् ॥२७॥ विभवसुभवयुक्तः पार्श्वपापाभिमुक्तः सुनयविनयसक्तः टोडरो धर्मरक्तः। तदनुसुतवरिष्ठः भव्यकल्याणशिष्टः जयति जगति शुद्धध्यानकर्मप्रकृष्टः ॥ इति आशीर्वादः। अथ सवीर्यध्यानमाह। इस प्रकार आचार्य श्रीशुभचन्द्रविरचित ज्ञानार्णव योगप्रदीपाधिकारमें प्रत्याहारधारणाप्रकरण समाप्त हुआ ॥२७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy