SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ४२० ज्ञानार्णवः [२७.८ 1463 ) संविग्नस्य प्रशान्तस्य वीतरागस्य योगिनः । वशीकृताक्षेवर्गस्य प्राणायामो न शस्यते ॥८ 1464 ) प्राणस्यायमने पीडा तस्यां स्यादातसंभवः । तेन प्रच्याव्यते नूनं ज्ञाततत्वोपलक्षितः ।।९ 1465 ) पूरणे कुम्भने चैव तथा श्वसन निगमे । व्यग्रीभवन्ति चेतांसि क्लिश्यमानानि वायुभिः ।।१०।। किं च1466 ) नातिरिक्तं फलं सूत्रे प्राणायामात् प्रकीर्तितम् । अतस्तदर्थमस्माभिर्नातिरिक्तः कृतः श्रमः ॥११ 1463 ) संविग्नस्य-वशीकृतेन्द्रियस्य। सुगममिति सूत्रार्थः ।।८॥ अथ प्राणायामस्य फलमाह। 1464. ) प्राणस्यायमने-प्राणस्यायमने निष्कासने पीडा। तस्या आतिसंभवः रोगसंभवः स्यात् । तेनार्तेन ज्ञाततत्त्वोऽपि लक्षितः नूनं प्रच्याव्यते । इति सूत्रार्थः ।।९।। अथ पुनरेतदेवाह । 1465 ) पूरणे-व्यग्रीभवन्ति आतुराणि भवन्ति । शेषं सुगमम् । इति सूत्रार्थः ॥१०॥ किं च युक्त्यन्तरमाह। _1466 ) नातिरिक्तं-अतः कारणात् तदर्थं प्राणायामार्थम् अस्माभिः अतिरिक्तकृतश्रमो नेति सुगमम् । इति सूत्रार्थः ।।११।। अथ पुनः प्रत्याहारमाह। जो योगी संवेगसे सहित-संसार दुखसे भयभीत, अतिशय शान्त-राग-द्वेषसे रहित और इन्द्रियसमूहका विजेता है उसके लिए प्राणायाम प्रशंसनीय नहीं है-वह उसे कभी स्वीकार नहीं करता है ।।८। प्राणवायुके लम्बा करने में प्राणायाममें-पीड़ा होती है, उससे आर्तध्यान उत्पन्न होता है, और उस आर्तध्यानके द्वारा जाने गये वस्तुस्वरूपसे संयुक्त ( तत्त्वज्ञ ) योगी भी भ्रष्ट किया जाता है ॥९॥ पूरण, कुम्भक और श्वासके निकालनेरूप रेचक प्राणायाममें वायुओं के द्वारा संक्लेशको प्राप्त होनेवाला मन व्याकुल होता है ॥१०। दूसरे, आगममें प्राणायामसे कोई अतिरिक्त-जनसमूहको आश्चर्यान्वित करने के सिवाय कोई दूसरा-फल नहीं निर्दिष्ट किया गया है। इस लिये हमने भी उसके लिए अतिरिक्त-उसके स्वरूप और भेदों आदिके वर्णनविषयक परिश्रमके सिवाय कुछ अन्यपरिश्रम नहीं किया है। विशेषार्थ-अभिप्राय यह है कि यहाँ ग्रन्थकर्ताने प्राणायामके स्वरूप, १. T कृत्याक्ष । २. LS T KXY R तत्त्वो ऽपि लक्ष्यतः, F तत्त्वे ऽलक्ष्यतः। ३. All others except PM कुम्भके। ४. L प्राणस्य निर्गमे । ५. N वक्रे भवन्ति । ६. PM Y किं च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy